________________
नाग ३
पंचसं०
टीका ॥६५॥
कोटीकोटीनां सत्कायामुत्कृष्टस्थितौ जघन्योऽनुन्नागोऽनंतगुणः, ततः समयोनायामुत्कृष्टस्थि- तो जघन्योऽनुन्नागस्तावन्मात्र एव. इसमयोनायामप्युत्कृष्टस्थितौ जघन्योऽनुनागस्तावन्मात्र एव. एवमधोऽधोऽवतरणेन तावक्तव्यं, यावदनव्यप्रायोग्यो जघन्यस्थितिबंधः, ततोऽधस्तन्यां प्रश्रमस्थितौ जघन्योऽनुन्नागोऽनंतगुणः, ततो दितीयस्यां स्थितौ जघन्योऽनुन्नागोऽ. नंतगुणः, एवं तावाच्यं यावत्कंडकस्याऽसंख्येया नागा गता नवंति, एकोऽवतिष्टते. ततोऽटादशकोटीकोटीमुपरिष्टात्कंडकमात्राणां स्थितीनां चरमस्थितौ नत्कृष्टोऽनुनागोऽनंतगुणः, ततो हिचरमस्थितौ नत्कृष्टोऽनुनागोऽनंतगुणः, एवमधोऽधोऽवतरणेन तावक्तव्यं यावत्कंडकमतिकांतं नवति, अष्टादशकोटीकोटीनामुपरि अनंतरा स्थितिरतिक्रांता नवतीत्यर्थः, ततो यतः स्थितिस्थानाऊघन्यानुन्नागमन्निधाय निवृत्तः, ततोऽधस्तने स्थितिस्थाने जघन्योऽनुन्ना गोऽनंतगुणः, ततः पुनरप्यष्टादशसागरोपमकोटीकोटीनां सत्कायाश्चरमस्थितेरारच्याघोऽधः कंडकमात्राणां स्थितीनामुत्कृष्टोऽनुनागोऽनंतगुणो वक्तव्यः. ततो यतः स्थितिस्थानाऊधन्यमनुनागमुक्त्वा निवृनस्ततोऽधस्तने स्थितिस्थाने जघन्योऽनुन्नागोऽनंतगुणः, ततः पुनरपि
॥६५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org