________________
नाग
पंच जघन्योऽनुन्नागोऽनंतगुणः. कंमकमात्राणां च स्थितीनामुत्कृष्टा अनुन्नागा अद्याप्यनुक्ताः सं-
ति, शेषाश्च सर्वेऽप्युक्ताः, ततस्ते यश्रोत्तरमनंतगुणास्तावहाच्या यावत्कृष्टा स्थितिः. एवं तिटीका
यग्धिकस्यापि तीव्रमंदता दृष्टव्या. संप्रति सनानोऽनिधीयते-त्रसनाम्न नत्कृष्टस्थितौ ज॥२॥ घन्योऽनुनागः सर्वस्तोकः, ततः समयोनायामुत्कृष्टस्थितौ जघन्योऽनुनागोऽनंतगुणः, ततोऽबपि हिसमयोनायामुत्कृष्टस्थिती जघन्योऽनुन्नागोऽनंतगुणः, एवमधोऽधोऽवतरणेन जघन्या
नुन्नागा अनंतगुणनया तावक्तव्या यावत्कंमकमात्राः स्थितयोऽतिक्रांता नवंति. तत नत्कृटायां स्थितौ नत्कृष्टोऽनुन्नागोऽनंतगुणः, ततः कंडकस्याधः प्रथमस्थितौ जघन्योऽनुनागोऽ. नंतगुणः, ततः समयोनायामुत्कृष्टस्थितौ नत्कृष्टोऽनुनागोऽनंतगुणः, ततः कंडकादधस्तन्यां हितीयस्यां स्थितौ जघन्योऽनुन्नागोऽनंतगुणः, ततो हिलमयोनायामुत्कृष्टस्थितौ नत्कृष्टोऽनु
नागोऽनंतगुणः. र एवं तावधाच्यं यावदष्टादशकोटीकोटीमुपरितनी स्थितिः. अष्टादशकोटीकोटीनां चोपरि कंडकमात्राणां स्थितीनामुत्कृष्टा अनुन्नागा अद्याप्यनुक्ताः संति, शेषं सर्वमुक्तं. ततोऽष्टादश
॥६५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org