________________
पेचसं०
टीका
॥ ६५ ॥
स्थितिस्थानाज्जघन्यानुनागमुक्त्वा निवृत्तस्तत उपरितने स्थितिस्थाने जघन्योऽनुनागोऽनंतगुणः, ततोऽनव्यप्रायोग्यजघन्यानुनागबंधविषये प्रथमस्थितौ उत्कृष्टोऽनुनागोऽनंतगुणः, ततोऽपि द्वितीयस्यां स्थितावुत्कृष्टोऽनुनागोऽनंतगुणः एवं तावद्वाच्यं यावत्कंरुकमात्राः स्थितयोऽतिक्रांता जवंति ततो यस्याः स्थितेर्जघन्यमनुज्ञागमुक्त्वा निवृत्तः, तत नृपरितने स्थितिस्थाने जघन्योऽनुज्ञागोऽनंतगुणः ततोऽनव्यप्रायोग्यजघन्यानुनागबंध विषये कंमकस्योपरि पुनरपि कंरुकमात्राणां स्थितीनामुत्कृष्टाननुनागान् वदता तावतव्यं यावदजव्यप्रायोग्यजघन्यानुज्ञागबंधविषये चरमा स्थितिः, ततो यस्याः स्थितेर्जघन्यमुक्त्वा निवृत्तः, तत - परितने स्थितिस्थाने जघन्योऽनुनागोऽनंतगुणः, ततोऽनव्यप्रायोग्यजघन्यानुज्ञागबंध विषयास्थतीनामुपरि प्रथम स्थितावुत्कृष्टोऽनुज्ञागोऽनंतगुणः, ततः पुनरपि प्रागुक्तजघन्यानुजागबंधस्योपरि द्वितीयस्थितौ जघन्योऽनुनागोऽनंतगुणः, ततः प्रागुक्तादुत्कृष्टानुजागाडुपरितने स्थितिस्थाने उत्कृष्टोऽनुनागोऽनंतगुणः
एवमेकस्याः स्थितेर्जघन्यमेकस्याश्चोत्कृष्टमनुजागं वदता तावतव्यं यावदुत्कृष्ट स्थिती
Jain Education International
For Private & Personal Use Only
नाग ६
॥ ८६३॥
www.jainelibrary.org