SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ नाग पंचसं टीका तो निवर्तनकंडकस्योपरि प्रथमस्थितौ जघन्योऽनुनागोऽनंतगुणः, ततो हितीयस्थितावुत्कृष्टो नुन्नागोऽनंतगुणः, ततो निवर्तनकंडकस्योपरि हितीयस्थितौ जघन्योऽनुन्नागोऽनंतगुणः, एवं तावधाज्यं यावदनव्यप्रायोग्यजघन्यानुनागबंधस्याधश्वरमा स्थितिः, अन्नव्यप्रायोग्यजघन्यानुन्नागबंधस्याधः कंकमात्राणां स्थितीनामुत्कृष्टा अनुन्नागा अद्याप्यनुक्ताः संति, ततोऽनव्यप्रायोग्यजघन्यानुनागबंधविषये प्रथमस्थितौ जघन्योऽनुनागोऽनंतगुणः,हितीयस्यां स्थितो जघन्योऽनुनागस्तावन्मात्र एव. एवं तावद्याज्यं यावत्सागरोपमशतपृथक्त्वमात्राः स्थितयो गता नवंति. एतासां च स्थितीनां पूर्वपुरुषैः परावर्नमानजघन्यानुनागबंधप्रायोग्या इति नाम कृतं. एतासां चोपरि प्रथमस्थितौ जघन्योऽनुनागोऽनंतगुणः, ततोऽपि इतीयस्यां स्थि तो जघन्योऽनुनागोऽनंतगुणः, एवं तावहाच्यं यावत्कंडकस्य संख्येयत्नागा गता नवंति, ए- कोऽवतिष्टते. ततो यतः स्थितिस्थानाऽत्कृष्टमनुनागमुक्त्वा निवृत्तः, तत उपरितने हितीये स्थितिस्थाने नत्कृष्टोऽनुनागोऽनंतगुणः, ततोऽप्युपरितनस्थितौ नत्कृष्टोऽनुन्नागबंधोऽनंतगुणः. . एवं तावहाव्यं यावदन्नव्यप्रायोग्यजघन्यानुनागबंधस्याघश्चरमा स्थितिः, ततो यतः ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy