________________
पंचसं
ना
टीका
॥
योऽनव्यप्रायोग्यजघन्यस्थितिबंधपर्यंताः, ततः साकारोपयोगकंमकादधस्तनस्थितेर्जघन्योऽनु-
नागोऽनंतगुणः, ततोऽनव्यप्रायोग्यजघन्यस्थितेरधः प्रथमस्थितौ नत्कृष्टोऽनुनागोऽनंतगुणः, - ततः साकारोपयोगकंमकस्याधो हितीयस्थितौ जघन्योऽनुन्नागोऽनंतगुणः, ततोऽनव्यप्रायोग्यजघन्यस्थितरधो हितीयस्थितौ नत्कृष्टोऽनुनागोऽनंतगुणः.
एवमेकैकं जघन्यमुत्कृष्टं चानुन्नागमनंतगुणतया वदन् तावद्वजेत् यावत्सर्वजघन्या स्थितिः, कंडकमात्राणां च स्थितीनामत्कृष्टा अनन्नागा अद्याप्यनक्काः संति. ततस्तेऽप्यधोऽधःक्र. * मेणानंतगुणा वक्तव्याः, यावत्सर्वजघन्या स्थितिः. एवं स्थिरादिषट्कोच्चैर्गोत्रादीनामपि पं
चदशप्रकृतीनां तीव्रमंदता चानुसतव्याः. संप्रति सावानीचैर्गोत्रस्योपलक्षणहारेण तिर्यहिकत्रसादिचतुष्कयोरप्येवं दृष्टव्यं. इदमतिसंक्षिप्तमुक्तमिति विशेषतो नाव्यते-सप्तमधिव्यां वर्तमानस्य नारकस्य सर्वजघन्ये स्थितिबंधे जघन्योऽनुनागः सर्वस्तोकः, ततो दितीय- स्थितौ जघन्यानुन्नागोऽनंतगुणः, ततोऽपि तृतीयस्थितौ जघन्योऽनुन्नागोऽनंतगुणः, एवं तावक्षाध्यं यावन्निवर्ननकझकमतिक्रांतं नवति. ततो जघन्यस्थितावुत्कृष्टोऽनुनागोऽनंतगुणः, त.
॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org