________________
नाग ३
पंचसं० संख्येयगुणानि, तेन्योऽपि परावर्तमानशुनप्रकृतीनां विस्थानकरसयवमध्यादधःस्थितिस्थाना-
पनि एकांतसाकारोपयोगयोग्यानि संख्येयगुणानि, तेन्योऽपि विस्थानकरसयवमध्यादधःपाश्चाटीका
त्येन्य कई यानि स्थितिस्थानानि साकारोपयोगयोग्यतया मिश्राणि, तानि संख्येयगुणानि, ते. ॥ ज्योऽपि हिस्थानकरसयवमध्यापरि मिश्राणि स्थितिस्थानानि संख्येयगुणानि, तेभ्योऽपि
शुनानां परावर्तमानप्रकृतीनां जघन्यः स्थितिबंधः संख्येयगुणः, ततोऽप्यशुनपरावर्तमानप्रकतीनां जघन्यः स्थितिबंधो विशेषाधिकः, ततोऽप्यशुनपरावर्तमानप्रकृतीनामेव हिस्थानकरसयवमध्यादध एकांतसाकारोपयोगयोग्यानि स्थितिस्थानानि संख्येयगुणानि, ततोऽपि विस्थानकरलयवमध्यादधः पाश्चात्यन्य क मिश्राणि स्थितिस्थानानि संख्येयगुणा, तेन्योऽपि तासा. मेवाऽशुनपरावर्तमानप्रकृतीनां हिस्थानकरसयवमध्याऽपरि मिश्राणि स्थितिस्थानानि संख्येयगुणानि.तेन्योऽप्युपरि एकांतसाकारोपयोगयोग्यानि स्थितिस्थानानि संख्येयगुणानि, तेन्यो- ऽपि तासामेव परावर्तमानाऽशुनप्रकृतीनां त्रिस्थानकरसयवमध्यादधःस्थितिस्थानानि संख्ये. यगुणानि, तेन्योऽपि त्रिस्थानकरसयवमध्याऽपरि स्थितिस्थानानि संख्येयगुणानि. तेन्यो
0
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org