________________
पंचसं०
टीका
॥८८८॥
ऽप्यशुनपरावर्त्तमानप्रकृतीनामेव चतुःस्थानकरस्यवमध्यादधः स्थितिस्थानानि संख्येयगुणानि, तेज्योऽपि चतुःस्थान कर सयवमध्यादुपरि कार्यस्थितिः संख्येयगुणा, यनः स्थितिस्थानादपवर्त्तनाकरणवशेन उत्कृष्टां स्थितिं याति तावती स्थितिर्माय स्थितिरित्युच्यते.
ततोऽपि सागरोपमानामतः कोटी कोटी संख्येयगुणा, ततोऽपि परावर्त्तमानशुनप्रकृतीनां विस्थानकरस्यवमध्यापरि यानि मिश्राणि स्थितिस्थानानि तेषामुपर्येकांत साकारोपयोगयोग्यानि स्थितिस्थानानि संख्येयगुणानि तेभ्योऽपि परावर्त्तमानशुनप्रकृतीनामुत्कृष्टस्थितिबंधो विशेषाधिकः, ततोऽप्यशुनपरावर्त्तमानप्रकृतीनां बधा डायस्थितिर्विशेषाधिकाः, यतः स्थितिस्थानान्मांडूकप्लुतिन्यायेन मायां फालां दत्वा या स्थितिर्बध्यते, ततः प्रभृति तदंता तावती स्थितिर्बा डायस्थितिरिहोच्यते सा चोत्कर्षततः सागरोपमकोटी कोट्यून सकलकर्मस्थितिप्रमाणा वेदितव्या. तथाहि
"
अंतःसागरोपमकोटी कोटीप्रमाणं स्थितिबंधं कृत्वा, पर्याप्त संज्ञिपंचेंशिय उत्कृष्टां स्थितिंबध्नातीति, नान्यथा. ततोऽपि परावर्त्तमानाऽशुनप्रकृतीनामुत्कृष्टः स्थितिबंधो विशेषा
Jain Education International
For Private & Personal Use Only
जाग ३
|| GOG ||
www.jainelibrary.org