________________
पंचसं०
टीका
11000 11
धिकः संप्रति गाथाकरयोजना क्रियते – चतुःस्थान हिस्थानकानां प्रत्येकं यवमध्यादध नृपरि च परावर्त्तमानशुनप्रकृतीनां स्थितिस्थानानि क्रमशः संख्येयगुणानि वक्तव्यानि अंते च शब्दस्याऽनुक्तार्थसमुच्चायकत्वाद् दिस्थानकरस्यवमध्यादध नपरि च मिश्राण्यपि स्थितिस्थानानि संख्येयगुणानि वाच्यानि तथा शुजानामशुनानां च स्थितिबंधौ जघन्यस्थितिबंधौ यथाक्रममसंख्येयगुणविशेषाधिकौ वक्तव्याविति शेषः ततोऽशुनपरावर्त्तमान प्रकृतीनां विस्थान कत्रिस्थानकचतुःस्थानकरसानां प्रत्येकयवमध्यादधः नपरि च स्थितिस्थानानि सं
गुणानि स्थिानकरस्यवमध्यादधः उपरि च मिश्राण्यपि च शब्दस्यानुक्तार्थसमुच्चायकत्वात् मायस्थित्यंतःसागरोपमकोटी कोट्यावपि संख्येयगुणे, ततः शुजपरावर्त्तमानप्रकृतीनां स्थान कर सयवमध्यस्योपरि एकांतसाकारोपयोगयोग्याः संख्येयगुणाः, ततः शुजपरावर्त्तमानोत्कृष्ट स्थितिबंधाऽशुनपरावर्त्तमानव इमायस्थितिप्रशुनपरावर्त्तमानोत्कृष्टास्थातिबंधा विशेषाधिका वक्तव्याः एतेषां च स्थानानां क्रमेणोपदर्शनं गाथार्थ सुखावबोधाय यथागमं प्रागेव कृतं. संप्रत्यस्मिन् विषये जीवानामल्पबहुत्वमुच्यते - परावर्त्तमानशुनप्रकृती
११२
Jain Education International
For Private & Personal Use Only
नाग ३
॥८५॥
www.jainelibrary.org