________________
नाग
पंन नां चतुःस्थानकरसबंधका जीवाः सर्वस्तोकाः, तेन्योऽपि त्रिस्थानकरसबंधकाः संख्येयगुणाः,
तेन्योऽपि हिस्थानकरसबंधकाः संख्येयगुणाः, तेन्योऽपि परावर्तमानानामशुनप्रकृतीनां हि टीका के स्थानकरसबंधकाः संख्येयगुणाः, तेन्योऽपि चतुःस्थानकरसबंधकाः संख्ययगुणाः, तेन्योऽ
पि त्रिस्थानकरसबंधका विशेषाधिकाः ॥ इति कर्मप्रकृतिसंग्रहे बंधनकरणं समाप्त ॥१०॥ (ग्रंश्राग्रंथ ११५०० )
तदेवमुक्तं बंधनकरणं, संप्रत्युद्देशक्रमेण वक्तुमवसरप्राप्तं संक्रमकरणं, संक्रमश्च प्रकृतिस्थित्यनुनागप्रदेशरूप विषयत्नेदाच्चतुर्धा, तत्र प्रथमतः संक्रमस्य सामान्यलक्षणमन्निधातु
काम आहसा ॥ मूलम् ॥-बनंतियासु इयरा । तानविय संकमंति अमोणं ॥ जा संतयाए चिठ
हिं । बंधानावेवि दिठी ॥१॥ व्याख्या-बध्यमानासु प्रकृतिषु इतरा अवध्यमानाः प्र- कृतयो यत्संक्रामंति, संक्रामत्यश्च सत्यो बध्यमानप्रकृतिरूपतया परिणमंते, यथा सातवेदनीये बध्यमाने अमातवेदनीयमबध्यमानं, नचैर्गोत्रे वा बध्यमाने नीचैर्गोत्रमबध्यमानमित्यादि, ।
॥
॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International