________________
पंचसं
टीका
11 ? 11
तथा ता अपि च बध्यमानाः प्रकृतयोऽन्योऽन्यं परस्परं यत्संक्रामंति, संक्रामत्यश्च पतदूग्रहप्रकृतिरूपतया परिणमंते, यथा मतिज्ञानावरणीये बध्यमाने बध्यमानमेव श्रुतज्ञानावरणीयं संक्रामति, श्रुतज्ञानावरणे वा बध्यमाने बध्यमानमेव मतिज्ञानावरणीयमित्यादि, एष सर्वोऽपि संक्रम उच्यते किंभूताः पुनः प्रकृतयोऽबध्यमानाः संक्रामंति ? अत आह—याः सत्त या सद्भावेन तिष्ठति, न कीला अलब्धात्मनावाः, तासां यथाक्रमं विनष्टानुत्पन्नत्वेन दलिकस्यैवाजावात् इह बध्यमानास्वेव अबध्यमानाः प्रकृतयः संक्रामंतीत्युक्तं, एतच्च लक्षणं न प रिपूर्णमिति विशेषमाह -' बंधाजावेवि दिठ्ठीन ' दृष्टी मिथ्यात्वसम्यग्मिथ्यात्वरूपे, बंधानावेऽपि तद्ग्रहणरूपबंधानावेऽपि संक्रामतः, एतच लक्षणं प्रकृतिस्थित्यनुज्ञागप्रदेश संक्रमाणां सामान्यरूपं दृष्टव्यं ॥ १ ॥ तदेवं संक्रमस्य सामान्यलक्षणं प्रतिपाद्य संप्रति यासु प्रकृतिषु संक्रमयति, तासां संज्ञांतरमाद
॥ मूलम् || - संकम जासु दलियं । तानु न पमिगहो समस्काया । जा संकमश्रावलियं । करणास नवे दलियं ॥ २ ॥ व्याख्या -- यासु प्रकृतिषु बध्यमानानामबध्यमाना
Jain Education International
For Private & Personal Use Only
नाग
॥ ५१ ॥
www.jainelibrary.org