SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ नाग ३ पंचसं नाः, सर्वे नवनपतिव्यंतरज्योतिष्कवैमानिकाः, केचन प्राकृतमनुष्याश्च, नःकुलसमासादि- Vतजन्मान नच्चैगोत्रमेव केवलमुदीरयंति, न नीचैर्गोत्रं, तेषां तदुदयाऽनावात्. अन्ये पुनरुक्तटीका - व्यतिरिक्ता नीचैर्गोत्रमेवोदीरयंति, नोचैगोत्रं. तथा चतुर्गतिका अपि जीवा दुर्नगादीऽर्नगा॥ ११ ऽनादेयाऽयशकीय॑न्निधानास्तिस्रः प्रकृतीरुदीरयंति. केवलं प्रागुक्तसुनगाद्युदोरकव्यतिरिक्ता दुर्नगाद्युदये वर्तमाना वेदितव्याः, तथा तीर्थकरः केवली यदा समुत्पन्नकेवलज्ञानो नवति, तदा तीर्थकरनामोदीरयति, न शेषकाले, नदयाऽनावात् ॥ ३० ॥ ॥ मूलम् ॥-मोत्तूण खीणरागं । इंदियपजत्तगा मदीरंति ॥ निद्दा पयला साया-सायाई जे पमत्तत्ति ॥ ३५ ॥ व्याख्या-मुक्त्वा कीणरागं अंतावलिकामात्रकालावस्थायिनं, 7. किमुक्तं नवति ? कीणरागावस्थायामावलिकामा कालं मुक्त्वा, शेषकालं तदारतो जीवा इंश्यपर्याप्त्या पर्याप्ता निशप्रचलयोरुदीरका वेदितव्याः, इह कर्मस्तवकारादयः कपकदी- मोदयोरपि निज्ञाकिस्योदयमिति; नदये च सत्यवश्यमुदीरणा. ततस्तन्मतेनोक्तं कीलरागमंतावलिकामात्रकाल नाविनं मुक्त्वेति. ये पुनः सत्कर्मानिधग्रंथकारादयस्ते कृपकहीण ॥११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy