________________
नाग ३
पंच यासंख्येन योजना, सा चैवं-नुच्छ्वासनाम्नः प्राणापानपर्याप्त्या पर्याप्ताः सर्वेऽप्युदीरकाः.
तथा स्वरस्य सुस्वरस्य दुःस्वरस्य वा प्रागुक्ताः सर्वेऽप्युदीरकाः, नाषापर्याप्त्या पर्याप्ता वेटीका
दितव्याः. यद्यपि स्वरस्य पर्याप्ताः प्रागेवोदीरका नक्ताः, तथापि नाषापर्याप्त्या पर्याप्ता इ॥१०णाति विशेषोपदर्शनार्थं पुनरुपादानं. तथा यावत्ते नच्च्वासन्नाषे न विरुध्येते, तावद्योगिनः स.
योगिकेवलिनस्तयोरुदीरकाः, न परतः, परतस्तदुदयाऽनावात्. ।। ३६ ॥
॥ मूलम् ॥-नेरश्या सुहुमतसा । वकिय सुहुमाय तह अपजत्ता ॥ जस कित्तुदीरगाइज-सुनगनामाण सन्निसुरा ॥ ३५ ॥ व्याख्या-नैरयिकाः सूक्ष्मत्रसा अग्निकायिका वायुकायिकाः सूक्ष्माः सूक्ष्मनामकर्मोदयिनः, तथा अपर्याप्ता एकक्षित्रिचतुःपंचेंझ्यिा लब्ध्य
पर्याप्तकाः, एतान् वर्जयित्वा शेषाः सर्वे यशःकीर्तेरुदीरकास्तदये वर्तमाना वेदिव्याः. त. यथा प्रादेयसुत्नगनाम्नोः केचित्संझिनो नरास्तिर्यंचः केचन देवा नदीरकाः ॥३७॥
॥ मूलम् ॥–नचंचिय जअमरा । केश मणुया य नीयमे वले !! चनगईया दुलगा. । तिबगरो केवली तिथं ॥ ३० ॥ व्याख्या-सर्वे यतयः सम्यक् संयमानुष्ठानेषु यतमा
॥१३॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org