________________
नाग ३
पंचसं स्योदीरको नवति, न शेषः, शेषस्यातपनामोदयाऽनावात् ॥ ३३ ॥ हीका क
॥ मूलम् ॥-पुढवीआनवणस्स३ । बायरपजतनत्तरतणूय ॥ विगल पणिंदियतिरिया।
नजोवुदीरगा नणिया ॥ ३४॥ व्याख्या-पृथिव्यंबुवनस्पतिकायका बादरलब्धिपर्याप्ताः, ॥१६ए तथा नुत्तरतनवो वैक्रियशरीरिण आहारकशरीरिणश्च, तथा विकलेंड्रियास्तिर्यक्रपंचेंझ्यिाश्च पण सर्याप्ताः, एते सर्वेऽपि नद्योतस्योदोरकास्तीर्थकरगणधरैणिताः, तेषामुद्योतनामोदयसंन्नवात.
॥ मूलम्॥-सगलासुगतिसराणं । पजत्तासंखवासदेवा य ॥श्यराणं नेरश्या । नरतिIM रिसुसरस्स विगला य ॥ ३५॥ व्याख्या सकलाः संपूर्णाः पंचेंझ्यिा इत्यर्थः, केचन तिर्यग्म
नुष्याः पर्याप्ताः, तथा असंख्येयवर्षायुषः सर्वे देवाः, प्रशस्तविहायोगतिसुस्वरयोरुदीरकाः, 1. इतरयोरप्रशस्तविहायोगतिदुःस्वरयो रयिका नरतिर्यंचोऽपि केचन नदीरकाः, तथा विकलेंदियाः पर्याप्ताः केचन सुस्वरस्योदीरका वेदितव्याः ॥ ३५॥
॥१६॥ * ॥ मूलम् ।।-नस्सासस्ससरस्स य । पजत्ता आणपालनासासु ॥ जा न निरंतर ते
ताव । होति नदीरगा जोगी ॥ ३६ ॥ व्याख्या-नुच्छ्वासस्वरयोरानप्राणनापाशब्दान्यां य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org