________________
नाग ३
पंचसंरीरिणश्च, तिर्यग्मनुष्या नोगनूमिजाश्च समचतुरस्रमेवैकं संस्थानमुदीरयंति, न शेषं, नदया-
नावात.॥३१॥ टीका
॥ मूलम् ॥-पाश्मसंघयणं चिय । सेढीमारूढगा नई रंति ॥ इयरे हुं वठ्ठ-गंतु ॥१०६जावियला अपऊत्ता ।। ३२ ॥ व्याख्या-श्रेणिं कपकश्रेणिमारूढाः संत आदिमसंहननमेव व
जर्षननाराचसंहननमेवोदीरयंति, न शेषसंहननानि नदयानावात्. न हि शेषसंदनिनः कपकश्रेणिमारोहंति. तथा इतरे एकेंख्यिविकलेंडियनैरयिकलब्ध्यपर्याप्तकाश्च पंचेंश्यितिर्यमनुप्या हुंममेव संस्थानमुदीरयंति, तस्यैवोदयनावात्. तथा विकलेंख्यिाः सर्वेऽप्येकेंश्यिवर्जा लब्ध्यपर्याप्तकाश्च सेवासंहननमेवैकमुदीरयंति, न शेषं संहननमुदयाऽनावात्. ॥ ३५॥
॥ मूलम् ||-वेनवियाहारग-नुदये न नरावि होति संघयणी ॥ पऊत्तबायरोच्चिय । प्रायवनबीरगो लोमो ॥ ३३ ।। व्याख्या-वैक्रियाहारकशरीरनाम्नोरुदये वर्तमाना नरा अ-
पि मनुष्या अपि, अपिशब्दात्तिर्यंचोऽपि वैक्रियशरीरिणः संहननिनो न नवंति संहननोदीसरका न नवंति, नदयानावात्. तथा पर्याप्तबादर एव नौमः पार्थिवः पृथ्वीकायिक प्रातप
॥१६॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org