SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ पंचसं मनः प्रमत्तसंयत नदीरणां करोति. ॥ ७॥ जाग३ 1 ॥ मूलम् ॥ तेतीसं नामधुवो-दयाण नदीरणा सयोगी ॥ लोहस्स न तणुकिट्टीण टीका टाका । होति तणुरागिणो जीवा ॥ ३० ॥ व्याख्या-त्रयस्त्रिंशत्संख्याकानां नामप्रकृतीनां ध्रुवोद॥१॥ यानां तैजससप्तकवर्णादिविंशतिस्थिरास्थिरशुनाशुनागुरुलघुनिर्माणरूपाणां सयोगिनः स योगिकेवलिपर्यंताः सर्वेऽप्युदीरकाः, तथा लोन्नस्य सत्कानां तनुकिट्टीनां सूक्ष्म किट्टीनां तनुरागिणः, सूक्ष्मसंपराया जीवा यावत्सूक्ष्मसंपरायगुणस्थानकस्य चरमावलिका नवति, ता. वदीरका नवंति. ॥३०॥ ॥ मूलम् ॥-पंचेंदियपऊत्ता । नरतिरिचनरंसनसन्नपुवाणं ॥ चनरसमेव देवा । नत्न 7. रणुनोगनूमा य ॥ ३१ ॥ व्याख्या-पंचेंझ्यिाः शरीरपर्याप्त्या पर्याप्ता नरास्तिर्यंचश्च सम चतुरस्रादीनां षस्मां संस्थानानां, वजर्षन्ननाराचादीनां षमां संहननानां नदीरका वेदितव्याः. १६७॥ होदयप्राप्तानामेवोदीरणा प्रवर्तते, नान्येषां, ततो यत् यदा संस्थानं संहननं वा नदयप्राप्तंबर नवति तत्तदा नदीर्यत्ते, नान्यदेति दृष्टव्यं. तया देवा उत्तरतनव आहारकशरीरिणो वैक्रियश Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy