SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ पंचसं0 दीरयंति. त एवौदारिकशरीरोदारकाः, ये त्रसास्ते ' से ' तस्यौदारिकस्य संबंधिनोंगोपांग- नाग । टीका नाम्न नदीरकाः, न शेषास्तऽदयाऽनावात. ॥ १७॥ ॥ मूलम् ॥-आहारीसुरनारग । सन्नी श्यरो निलोनपज्जत्तोलहीए बायरोदीर-गा॥१६॥ न वेनवियतणुस्स ॥ ॥ व्याख्या-'आहारीत्ति' आहारपर्याप्ताः सुरा नारकाच, इत. २ रे मनुष्यास्तिर्यंचश्च संझिनः, तुशब्दाउत्तरवैक्रियारीरकारिणः, तथा अनिलो वायुकायिकः पर्याप्तो लब्ध्या वैक्रियलब्ध्या संपन्नो बादरो उभंगनामोदयी, एते सर्वेऽपि वैक्रियतनोकिय. शरीरनाम्नः, नपलक्षणमेतत्, वैक्रियबंधनचतुष्टयस्य संघातस्य च नदीरकाः ॥ २० ॥ ॥ मूलम् ॥ तदुवंगस्तवि तेचिय । पवणं मोतूण के नरतिरिया ॥ आहारसत्तगसवि । कुण पमनोविनवतो ॥ श्ए ॥ व्याख्या-तपांगस्यापि वैक्रियांगोपांगनाम्रोऽपि, तत एव सुरादयो वायुकायिकं मुक्त्वा शेषाः सर्वेऽप्युदीरका दृष्टव्याः, केवलं नरास्तियेचश्च ॥१६॥ वैक्रियस्य वैक्रियांगोपांगस्य नदीरकाः केचन स्तोका एव दृष्टव्याः, यतः–केचनैव तिर्यग्नरा वैशियलब्धिसंपन्ना नवंति, तथा आहारकसप्तकस्यापि विकुर्वन आहारकशरीरं कुर्वन् प्र-- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy