________________
नाग ३
पंच मोहान् व्यतिरिच्य शेषाणामेव निज्ञछिकस्योदयमिबंति. तथा च तद्ग्रंथः-निदादुगस्त
नदन । खीणखबगे परिवऊ ॥' तन्मतेनोदीरणापि निशधिकस्य कपकवीणमोहान् व्यति. टीका
रिच्य शेषाणामेव वेदितव्या. तथा चोक्तं कर्मप्रकृती- इंदियपजत्तीए । उसमयपजत्तगो ॥१०शाय पानग्गो ॥ निदापयलाणं खीण-रागखवगे परिवजत्ति ॥१॥' तथा ये प्रमत्ताः प्रमत्तगु
स्थानकपर्यता मिथ्यादृष्टयादयस्ते सर्वेऽपि सातासाते नदीरयंति, नान्ये, अन्येषामतिविशु. वेन सातासातोदीरणायोग्याध्यवसायस्थानान्नावात् ॥ ३५ ॥
॥ मूलम् ॥-अपमताई उत्तरतणूय । असंरकेयान वज्जेत्ता ॥ सेसनिहाण सामी । सबंधगता कसायाणं ॥ ४० ॥ व्याख्या-अप्रमत्तादीन अप्रमत्तापूर्वकरणादीन् सर्वान, उत्तरतनंश्च वैक्रियाहारकशरीरिणोऽसंख्येयवर्षायुषश्च वर्जयित्वा शेषाः सर्वेऽपि शेषनिशणां निशानिज्ञप्रचलाप्रचलास्त्यानईिरूपाणामुदीरका नवंति. तथा कषायाणां स्वबंधकांताः स्वस्वब- धकपर्यवसाना नदीरकाः, न शेषाः, तद्यथा-अनंतानुबंधिनां सासादनांताः, अप्रत्याख्यानकषायाणामविरतसम्यग्दृष्टयंताः, प्रत्याख्यानावरणकषायाणां देशविरतांताः, लोनवर्जानां सं.
॥ १२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org