SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ नाग ३ टीका ॥२०७३। पंचसं ज्वलनानां स्वबंधं यावत्, संज्वलनलोनस्य च बादरस्याऽनिवृत्तिबादरसंपरायांताः, किट्टीक- तस्य तु सूक्ष्मसंपरायाः ते च 'लोनस्स य तणुकिट्टीण । होति तणुरागिणो जीवा' इत्यनेन प्रागेवोक्ताः ॥ ४० ॥ ॥ मूलम् ।।-हासरईसायाणं । अंतमुहुनं तु आश्मं देवा ॥श्यराणं नेरश्या । नढं परियत्नणविहीए ॥ १ ॥ व्याख्या-देवाः सर्वेऽपि आदिममंतर्मुहूत यावत्, नत्पत्तिप्रथमसमयादारन्यांतर्मुहूर्ते यावदित्यर्थः, हास्यरतिसातवेदनीयानामवश्यमुदीरका नवंति, तदा तेषामवश्यं तदुदयसंन्नवात्. इतरासामरतिशोकाऽसातवेदनीयप्रकृतीनामवश्यं नारका आदिममंतर्मुहूर्ते यावऽदीरकाः, नारकाणामवश्यं तदानीं तासामेवोदयसंनवात्. आदिमादतर्मुहू. _ तु देवा नारकाच प्रत्येकं परिवर्तनविधिना षमामपि प्रकृतीनामुदीरका नवंति. तत्र नारकाणां सातवेदनीयाद्युदयसंन्नवस्तीर्थकरजन्मादाववसेयः, देवानां त्वसातवेदनीयाद्युद- भयसन्नवो मात्सर्याद्युदय प्रियविप्रयोगस्वच्यवनादौ; केचिनारकाः पुनः सकलामपि नवस्थिति यावदसातवेदनीयादीनामेवोदयसंन्नवानेषामेवोदीरकाः ॥ १ ॥ १३५ ॥१७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy