________________
नाग ३
पंचसं० टीका ॥१०॥
न
॥ मूलम् ॥–हासाई उक्कस्स न । जाव अपुवो नदीरगा सवे ॥ नदयोवुदीरणा इव । नघेणं दो नायवो ॥ ४२ ॥ व्याख्या-हास्यादिषट्कस्य हास्यरत्यरतिशोकन्नयजुगुप्सारूपस्य यावदपूर्वकरणगुणस्थानं, तावत्सर्वेऽप्युदीरका वेदितव्याः, यथा चैषा प्रकृत्युदीरणा सपंचमुक्ता, तथा नदीयोऽप्योघेनाऽविशेषेण वेदितव्यः, प्राय नदीयोदीरणयोः समकं प्रवर्तनात्.
॥ मूलम ॥-पगश्गणविगप्पा । जे सामी होति नदयमासक ॥ तेञ्चिय नदीरणाए। णायवा घाश्कम्माणं ॥ ३ ॥ व्याख्या-घातिकर्मणां ज्ञानावरणदर्शनावरणमोहनीयांतरायाणामुदयमाश्रित्य यानि प्रकृतिस्थानानि, ये च तेषु तेषु प्रकृतिस्थानेषु यावंतो विकल्पा नेदाः, ये च तत्तहिकल्पानां मिथ्यादृष्ट्यादयः स्वामिनोऽग्रे वक्ष्यते, ते एवान्यूनातिरिक्ताः प्रकृतिस्थानादय नदीरणायामपि ज्ञातव्याः 'जब नदयो तब नदीरणा' इति वचनात्.॥
॥ मूलम् ||-मोठे अजोगिगणं । सेसा नामस्स नदयवन्नेया ।। गोयस्स य सेसाणं नदीरणा जा पमत्तोत्ति ॥ ४ ॥ व्याख्या-मुक्त्वा अयोगिस्थानं अयोगिगुणस्थानोपलकितं अष्टप्रकत्यात्मकं नवप्रकृत्यात्मकं वा प्रकृतिस्थानं मुक्त्वा शेषाणि विंशत्यादीनि नाम्नः
॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org