________________
नाग ३
पंचसं प्रकृतिस्थानान्युदीरणायामुदयवत् ज्ञातव्यानि. अयोगिकेवली हि नगवान् न किंचिदपि क- टीका र
मोदीरयति, योगाऽनावात्, नदीरणायाश्च योगसव्यपेक्षत्वात्. तथा चोक्तं-वतो न अ.
जोगी। न किंचि कम्मं नदीरे इति' ततो यद्यप्यष्टप्रकृत्यात्मकं नवप्रकृत्यात्मकं च प्रक॥१०५तिस्थानमयोगिकेवलिनामुदये प्राप्यते, तथाप्युदीरणायां न प्राप्यते, इति तत्प्रतिषेधः. शेषा
णि तु विंशत्यादीनि प्रकृतिस्थानान्युदयवदुदीरणायामप्यविशेषेण सप्रनेदमवगंतव्यानि. गोत्रस्यापि यत्र नच्चैर्गोत्राद्यनुदयस्तं वर्जयित्वा शेष उदय नदीरणासहितो वेदितव्यः शेषयोर्वे
दनीयायूरूपयोः कर्मणोः, किमुक्तं नवति ? सातासातवेदनीयमनुष्यायुषां यावत्प्रमत्तगुण- स्थानं तावदीरणावगंतव्या, न परतः, अतिविशुत्वादिनीयायुषोरुदीरणायाश्च घोलनरूप
परिणामहेतुकत्वात्, इतिशब्दस्याधिकार्यसूचकत्वात्, शेषाणां त्रयाणामायुषां मनुष्यायुषोऽ
पिच पर्यंतावलिकायामुदय एव प्रवर्तते, नोदीरणेत्यवगंतव्यं तदेवमुक्ता प्रकृत्युदीरणा ॥४॥ * संप्रति स्थित्युदीरणाऽनिधानावसरः, तत्र चैते अर्थाधिकारास्तद्यथा-लक्षणं, नेदः, साद्या
दिप्ररूपणा, अक्षवेदः, स्वामित्वं चेति. तत्र लक्षणनेदयोः प्रतिपादनार्थमाह
॥ १५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org