SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ नाग ३ पंचसं प्रकृतिस्थानान्युदीरणायामुदयवत् ज्ञातव्यानि. अयोगिकेवली हि नगवान् न किंचिदपि क- टीका र मोदीरयति, योगाऽनावात्, नदीरणायाश्च योगसव्यपेक्षत्वात्. तथा चोक्तं-वतो न अ. जोगी। न किंचि कम्मं नदीरे इति' ततो यद्यप्यष्टप्रकृत्यात्मकं नवप्रकृत्यात्मकं च प्रक॥१०५तिस्थानमयोगिकेवलिनामुदये प्राप्यते, तथाप्युदीरणायां न प्राप्यते, इति तत्प्रतिषेधः. शेषा णि तु विंशत्यादीनि प्रकृतिस्थानान्युदयवदुदीरणायामप्यविशेषेण सप्रनेदमवगंतव्यानि. गोत्रस्यापि यत्र नच्चैर्गोत्राद्यनुदयस्तं वर्जयित्वा शेष उदय नदीरणासहितो वेदितव्यः शेषयोर्वे दनीयायूरूपयोः कर्मणोः, किमुक्तं नवति ? सातासातवेदनीयमनुष्यायुषां यावत्प्रमत्तगुण- स्थानं तावदीरणावगंतव्या, न परतः, अतिविशुत्वादिनीयायुषोरुदीरणायाश्च घोलनरूप परिणामहेतुकत्वात्, इतिशब्दस्याधिकार्यसूचकत्वात्, शेषाणां त्रयाणामायुषां मनुष्यायुषोऽ पिच पर्यंतावलिकायामुदय एव प्रवर्तते, नोदीरणेत्यवगंतव्यं तदेवमुक्ता प्रकृत्युदीरणा ॥४॥ * संप्रति स्थित्युदीरणाऽनिधानावसरः, तत्र चैते अर्थाधिकारास्तद्यथा-लक्षणं, नेदः, साद्या दिप्ररूपणा, अक्षवेदः, स्वामित्वं चेति. तत्र लक्षणनेदयोः प्रतिपादनार्थमाह ॥ १५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy