________________
पंचसं ॥ मूलम् ॥-पत्तोदयाए इयरा । सहवयाविनरणा एसा ॥ वेत्रावलिया हीणा ।जा- नाग ३
3 वुक्कोसत्तिपानग्गा ॥ ४५ ॥ व्याख्या-प्राप्तोदयस्थित्या सह इतराप्राप्तोदयावलिकातो ब-४ टीका
" दिवर्तिनीः स्थिती:र्यविशेषप्रयोगेण समाकृष्य यद्यते सा स्थित्युदीरणा, एष लक्षणनिर्दे॥१०॥ शः, कियत्यः प्रकृतीनामुदीरणाप्रायोग्याः स्थितयो नवंतीत्यत आह-'वेश्रावलिया इत्या
दि' हान्यामावलिकाभ्यां हीना यावती नत्कृष्टा स्थितिस्तावती नत्कर्षत नदीरणाप्रायोग्या. एतावत्यां स्थितौ यावंतः समया एतावंति स्थितिस्थानान्युदीरणायाः प्रायोग्यानि नवंतीत्ययः. श्यमत्र नावना-होदये सति यासां प्रकृतीनामुत्कृष्टो बंधः संनवति, तासामुत्कर्षत आवलिकाहिकहीना सर्वाप्युत्कृष्टा स्थितिरुदीरणाप्रायोग्यां नवति. तथाहि-नदयोत्कृष्टबंधा
नां प्रकृतीनां बंधावलिकायामतीतायां नदयावलिकाया बहिर्वर्तिनीः स्थितीः सर्वा अप्युदीरयया ति. अनुदयोत्कृष्टबंधानां तु यथासंनवमुदीरणाप्रायोग्यावलिकाधिकहीनायाश्चोत्कृष्टस्थितेर्या ॥१० ॥
वंतः समयास्तावंत नदीरणायाः प्रनेदाः. तथाहि-नदयावलिकाया नपरितनी समयमात्रा स्थितिः कस्याप्युदोरणाप्रायोग्या, यस्य तावत्येव शेषीनूता तिष्टति; एवं कस्यापि हिसमय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org