SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ नाग ३ पंचसं मात्रा, कस्यापि त्रिसमयमात्रा, एवं तावाच्यं यावत्कस्याप्यावलिकाधिकहीना सर्वाप्युत्क- _ ष्टा स्थितिरिति. एषा नेदप्ररूपणा ॥ ४५ ॥ संप्रति साद्यादिप्ररूपणा कर्तव्या, सा च हिंधा, टीका मूलप्रकृतिविषया उत्तरप्रकृतिविषया च. तत्र मूलप्रकृतिविषयां तां चिकीर्षुराह१०७७॥ ॥ मूलम् ॥–वेयणीयाऊण ऽहं । वेनविदा मोहणीय अजहन्ना ॥ पंचएहं साश्वज्जा । सेसा सवेसुदुविगप्पा ॥ ६ ॥ व्याख्या-वेदनीयायुषोरजघन्या स्थित्युदीरणा विधा प्रिकारा, तद्यथा-सादिर ध्रुवा च. तग्राहि-वेदनीयस्य जघन्या स्थित्युदीरणा एकेंश्यिस्य सवस्तोकस्थितिसत्कर्मणो खन्यते, ततस्तस्यैव समयांतरे प्रवाईमानसत्कर्मणो जघन्या, ततः पुनरपि जघन्येति. जघन्या च सादिरध्रुवा, आयुषस्त्वजघन्या स्थित्युदीरणा जघन्यवर्जा, सा च समयाधिकपर्यंतावलिकायां न नवति, परनवोत्पत्तिप्रश्रमसमये च नवति, ततः सादिरर ध्रुवा च. तथा मोहनीयस्याजघन्या स्थित्युदोरणा चतुर्विधा, तद्यथा-सादिरनादिध्रुवा अध्रु- * वा च. तथाहि-मोहनीयस्य जघन्या स्थित्युदीरणा सूक्ष्मसंपरायस्य दपकस्योपशमकस्य वा स्वगुणस्थानकसमयाधिकावलिकाशेषे वर्तमानस्य नवति, ततोऽन्यत्र सर्वत्राप्यजघन्या, ॥१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy