SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका 11209011 सा चोपशांतमोहगुणस्थानके न जवति, ततः प्रतिपाते च जवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवा अनव्यानां श्रध्रुवा जव्यानां तथा पंचानां ज्ञानावरणदर्शनावरण नामगोत्रांतरायाणां अजघन्या स्थित्युदीरणा सादिवर्जा शेषा त्रिप्रकारा जवति तद्यथा - अनादिध्रुवा अध्रुवा च तथाहि ज्ञानावरणदर्शनावरणांतरायाणां जघन्या स्थित्युदीरणा कीलकषायस्य स्वगुणस्थानक - समयाधिकावलिका शेषे वर्त्तमानस्य जवति शेषकालं त्वजघन्या, सा चाडनादिः सदैवजावातू ध्रुवाधुवे पूर्ववत्. नामगोत्रयोस्तु जघन्या स्थित्युदीरणा सयोगिकेवलिचरमसमये. सा च सादिरध्रुवा च ततोऽन्या सर्वाप्यजघन्या, सा चाडनादिः, ध्रुवाध्रुवे पूर्ववत् शेषा नक्तव्यतिरिक्ता नत्कृष्टानुत्कृष्टजघन्यरूपाः सर्वेष्वपि कर्मसु दिविकल्पा दृष्टव्याः, तद्यथा - सादयोऽध्रुवश्च तथाहि — सर्वेषामपि कर्मणामायुर्वर्जानामुत्कृष्टा स्थित्युदीरणा मिथ्यादृष्टेरुत्कृष्टे संशे वर्त्तमानस्य कियत्कालं प्राप्यते, ततः समयांतरेऽस्याप्यनुत्कृष्टा ततः पुनरपि समयांतरेत्कृष्टा, संक्लेश विशुद्ध्योः प्रायः प्रतिसमयमन्यथाज्ञवनात् ततो द्वे अपि साद्यध्रुवे, ज Jain Education International For Private & Personal Use Only नाग ३ ॥ १०७८ ॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy