________________
नाग।
पंच न्मनुजकिं 'पलियासंखियत्नागेणं कुण निल्लेवं ' इति यत्प्राक्कालप्रमाणमुक्तं तत्रापवाद
माह-'अंतमुहुनेण अनियट्टी' अनिवृत्तिबादरः षट्त्रिंशत्प्रकृतीः प्रागुक्तस्वरूपा नक्तप्रकाटीका
रेणांतर्मुहूर्तेन कालेन निःशेषा नघलयति. नपलकणमतत्. तेन कपकस्यानंतानुबंधिमिथ्या॥१०॥ त्वसम्यग्मिथ्यात्वानामप्युलना आतौदार्तिकी दृष्टव्या. तदेवमुक्त नहलनासंक्रमः ॥ ४॥
संप्रति यथाप्रवृत्तसंक्रमस्य लक्षणमाद
॥ मूलम् ॥-संसारचा जीवा । सबंधजोगाण तहलपमाणा ॥ संकामं तणुरूवं । अदापवत्तीए तो नामं ॥ ५ ॥ व्याख्या-संसारस्थाः संसारांतर्वतिनो जंतवः स्वबंधयोग्यानां ध्रुवबंधिनीनामध्रुवबंधिनीनां च प्रकृतीनां यद्दलं तद्दलप्रमाणात्, अत्र षष्ट्यर्थे पंचमी, ततश्चायमः-तद्दलप्रमाणस्यानुरूपं संक्रमयति. इदमुक्तं नवति-ध्रुवबंधिनीनामध्रुवबंधिनी
नां च यदि तत्काले प्रनूतं दलिकं बध्यते, कासांचिदध्रुवबंधिनीनां तन्नवयोग्यानां तदानीमबंधे म यदि प्रनूतं प्राग्बई दलिकमास्ते, तर्हि प्रनूतं संक्रमयति, स्तोकं चेत्तर्हि स्तोकमिति. कध सं
क्रमयंतीति चेदाद-यथाप्रवृत्त्या यथा यथा जघन्यमध्यमोत्कृष्टानां योगानां प्रवृत्निस्तथा
॥१
॥
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International