________________
नाग।
टीका
पंचसं तथा संक्रमयति. एतक्तं नवति-जघन्ये योगे वर्तमानो जघन्यं दलिकं संक्रमयति, मध्य-
V मे मध्यमं, नत्कृष्टे चोत्कृष्टमिति. अत एव चास्य संक्रमस्यैतदेव नाम, यजुत यथाप्रवृत्तसंका क्रम इति स्वबंधयोग्यानामिति च ब्रुवाण आचार्य इदमुपलक्ष्यति. यद्यपि कासांचिदध्रुवबं॥१०॥ धिनीनां प्रकृतीनां तत्काले बंधो न विद्यते, तथापि यासां तन्नवबंधयोग्यता विद्यते, तासां बं. 2 धान्नावेऽपि यथाप्रवृत्तसंक्रमः प्रवर्तते इति. अन्यथा 'बनमाणीणं ' इति ब्रूयात्. ॥ ५ ॥ संप्रति गुणसंक्रमलक्षणमाह
॥ मूलम् ॥-असुनाण पएसग्गं । बनतीसु असंखगुणणाए ॥ सेढीए अपुवाई । छुहंति गुणसंकमो एसो ॥ ७६ ॥ व्याख्या-अवध्यमानानामशुनप्रकृतीनां संबंधि प्रदेशाग्रं
प्रतिसमयमसंख्येयगुणनया श्रेण्या बध्यमानासु प्रकृतिष्वपूर्वकरणादयोऽपूर्वकरणगुणस्थान- कादयो यत् छुन्नंति संक्रमयंति स गुणसंक्रमः, गुणेन प्रतिसमयमसंख्येयलक्षणेन गुणकारे- ॐण संक्रमो गुणसंमः, तग्राहि-मिथ्यात्वातपनारकायुर्वर्जानां मिथ्यादृष्टियोग्यानां त्रयोद
शानामनंतानुबंधितिर्यगायुरुद्योतवर्जानां सासादनयोग्यानामेकोनविंशतीनां, यतो मिथ्यात्व
॥ ११॥
१२९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org