________________
पंचसं
टीका
॥१०॥
मनंतानुबंधिनश्वापूर्वकरणादारत एवाविरतसम्यग्दृष्टयादयः रूपयति पातपोद्योते च शुन्ने प्र. नाग । शुनप्रकृतीनां च गुणसंक्रमः, आयुषां च परप्रकृतौ संक्रमो न भवति, ततो मिथ्यात्वादिप्रकृतीनामिद वर्जनं. तथा अप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकास्थिराशुन्नायशःकीर्तिशोकारत्यसातवेदनीयानां सर्वसंख्यया षट्चत्वारिंशत्प्रकृतीनामशुन्नानां अबध्यमानानामपूर वकरणगुणस्थानकादारभ्य गुणसंक्रमो नवति. निज्ञहिकोपघाताशुनवर्णादिनवकहास्यरतिनयजुगुप्सानां त्वपूर्वकरणस्वस्वबंधव्यवच्छेदादारभ्य गुणसंक्रमः प्रवर्तते. अपरोऽर्थः-अपूर्वादयोऽपूर्वकरणसंज्ञकरणप्रवृत्तप्रनृतयोऽशुनप्रकृतीनामबध्यमानानां दलिकमसंख्येयगुणनया श्रेण्या वध्यमानासु यत्प्रतिपति स गुणसंक्रमः, तेन कपणकाले मिथ्यात्वसम्यग्मिथ्यात्वानंतानुबंधिनामपूर्वकरणरूपात्करणादारभ्य गुणसंक्रमः प्रवर्तमानो न विरुध्यते. तदेवमुक्तं गुणसंक्रमस्य लक्षणं ॥ १६ ॥ संप्रति सर्वसंक्रमलकणं प्रतिपिपादयिषुराह
१००शा ॥ मूलम् ।।-चरमठिईए रश्यं । पइसमयमसंखियं पएसग्गं ॥ ता छुन्नर अनपगई। जावन्ने सबसंकामो ॥ ७॥ व्याख्या-नहसनं संक्रमणं कुर्वतां स्वस्थानप्रदेपेण चरम
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International