SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ पंचसं स्थितौ चरमे स्थितिखंडे यऽचितं प्रदेशाग्रं कर्मदलिक, तदन्यप्रकृति परप्रकृतौ प्रतिसमयम- नाग । 1. संख्येयमसंख्येयगुणं तावत् छुन्नति संक्रमयति, यावधिचरमः प्रक्षेपः, यस्त्वंते सर्वीतिमः सं. टीका क्रमः स सर्वसंक्रम इति. एष च उछलनसंक्रमं नावयता प्रागेव नावित इति न नूयो ना. ॥१०॥ व्यते. ॥ ७ ॥ संप्रति कः संक्रमः कं संक्मं बाधित्वा प्रवर्तते ? इति विचारयवाह ॥ मूलम् ॥--वाहिय अहापवनं । सदेनणादो गुणीव विधान ॥ नवलणसंकमस्सवि। कमिणो चरमंमि खंडंमि ॥ ७० ॥ व्याख्या-यथाप्रवृत्तं संकूमं प्रवर्तमानं स्वहेतुना स्वहे. तुसंपर्कसामण्येन बाधित्वा विध्यातसंकूमो गुणसंकूमो वा नवति. तया 'उचलणसंकमस्सवि' अत्राऽपिशब्दो जिनक्रमः, स चैवं योजनीयः. कृत्स्नोऽपि कृत्स्यसंक्रमोऽपि सर्वसंक्रमो पीत्यर्थः, नखनासंक्रमस्य चरमे खंडे घरमप्रक्षेपरूपः, तत एषोऽपि महलनासंक्रमं बा.) को धित्वा प्रवर्नते इति वेदितव्यं. ॥ ७ ॥ हान्योऽपि षष्टः स्तिबुकसंक्रमो विद्यते, स वन ॥१०॥ संक्रमकरणे संबध्यते, करणलक्षणाऽयोगात, करणं हि सलेश्यं वीर्यमुच्यते. एष च स्तिबु. कसंक्रमो लेश्यातीतस्याप्ययोगिकेवलिनस्त्रिसप्ततिसंख्यानां प्रकृतीनां विचरमसमये प्रवर्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy