________________
पंचसं
नाग ३
टीका
॥१०॥
ते, ततो नासौ करणांतःपाती, केवलमेषोऽपि संक्रमः, इति संकूमाधिकारे तु वर्नमाने तस्या- पि लक्षणं प्रतिपादयितुमाह
॥ मूलम् ॥-पिंपगईण जा नदय-संगया तीए अणुदयगयान ॥ संकामिकण वेय
एसो श्रिबुगसंकामो ॥ ५ ॥ व्याख्या-पिंडप्रकृतीनां गतिजातिशरीरांगोपांगबंधनसंघातसंहननसंस्थानवर्णगंधरसस्पर्शविहायोगत्यानुपूर्वीरूपाणां चतुर्दशानां प्रत्येकं या स्वा स्वा अन्यतमा नदयसंगता नदयप्राप्ता, तस्यां समानकालस्थितावनुदयगता अनुदयप्राप्ता संक्रमप्य वेदयते अनुत्नवति. यथा मनुजगतावुदयप्राप्तायां शेषं गतित्रयं. एकेश्यिजातौ शेषं जातिचतुष्टयमित्यादि. एष स्तिबुकसंक्रमः, एष एव च प्रदेशानुनवः. इह पिंप्रकृतीनामिति य. उक्तं, तबाहुल्यापेक्षया, तेनान्यासामपि यथागमं स्तिबुकसंक्रमो वेदितव्यः. तथा च कपण काले संज्वलनक्रोधादीनामावलिकाः शेषीनूताः स्तिबुकसंक्रमेणैव संज्वलनमानादौ प्रतिप्यं. ते, तदेवमुक्तं स्तिबुकसंक्रमस्यापि लक्षणं ॥ ७ ॥ सांप्रतं तेषामेव विध्यातसंकूमोहलनासंकूमययाप्रवृत्तसंक्रमगुणसंक्रमाणामपहारकालस्याल्पबहुत्वमन्निधित्सुराद
॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org