SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग ३ टीका ॥१०॥ ते, ततो नासौ करणांतःपाती, केवलमेषोऽपि संक्रमः, इति संकूमाधिकारे तु वर्नमाने तस्या- पि लक्षणं प्रतिपादयितुमाह ॥ मूलम् ॥-पिंपगईण जा नदय-संगया तीए अणुदयगयान ॥ संकामिकण वेय एसो श्रिबुगसंकामो ॥ ५ ॥ व्याख्या-पिंडप्रकृतीनां गतिजातिशरीरांगोपांगबंधनसंघातसंहननसंस्थानवर्णगंधरसस्पर्शविहायोगत्यानुपूर्वीरूपाणां चतुर्दशानां प्रत्येकं या स्वा स्वा अन्यतमा नदयसंगता नदयप्राप्ता, तस्यां समानकालस्थितावनुदयगता अनुदयप्राप्ता संक्रमप्य वेदयते अनुत्नवति. यथा मनुजगतावुदयप्राप्तायां शेषं गतित्रयं. एकेश्यिजातौ शेषं जातिचतुष्टयमित्यादि. एष स्तिबुकसंक्रमः, एष एव च प्रदेशानुनवः. इह पिंप्रकृतीनामिति य. उक्तं, तबाहुल्यापेक्षया, तेनान्यासामपि यथागमं स्तिबुकसंक्रमो वेदितव्यः. तथा च कपण काले संज्वलनक्रोधादीनामावलिकाः शेषीनूताः स्तिबुकसंक्रमेणैव संज्वलनमानादौ प्रतिप्यं. ते, तदेवमुक्तं स्तिबुकसंक्रमस्यापि लक्षणं ॥ ७ ॥ सांप्रतं तेषामेव विध्यातसंकूमोहलनासंकूमययाप्रवृत्तसंक्रमगुणसंक्रमाणामपहारकालस्याल्पबहुत्वमन्निधित्सुराद ॥१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy