SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ।।२००५॥। || मूलम् || - गुणमागं दलियं । दीरंतं श्रोवएल निद्दाइ ॥ कालोसंखगुलाएं । अदविप्रावल गाणं ॥ ८० ॥ व्याख्या - नद्दलन संक्रमानिधानावसरे यत्प्रागनिहितं चरमखंडं, त द्रूपदलिकं यदि गुणसंक्रम मानेनापहियते, तर्हि तत् स्तोकेन कालेनांतर्मुहूर्त्तप्रमाणेन निष्टां याति, सर्वात्मना निर्लेपनवति, ततो गुणसंक्रमेणापहारकालः सर्वस्तोकः, तथा तदेव चरमखंडरूपं दलिकं यथाप्रवृत्त विध्यातोलनसंक्रमाणां मानेनापहियमाणं यथोत्तरमसंख्येयगुणेन कालेनापहियते, तत एतेषां यथोत्तरम संख्येय गुणापहारकालो वेदितव्यः तथाहि तदेव चरममं यथाप्रवृत्तसंक्रमेणापहियमाणं पब्योपमासंख्येयनागमात्रेण कालेनापहियते ततो गुणसंक्रमेणापदारकालादस्यापहारकालोऽसंख्येयगुणः तथा तदेव चरमखंडं विध्यातसंक्रमेलापहियमाणमसंख्येयानिरुत्सर्पिणीअवसर्पिणी जिरपहियते तथा यथाप्रवृत्तसंकूमेणापहारकाला विध्यातसंक्रमेणापहारकालोऽसंख्येयगुणः तथा तदेव चरमखंडं चिरमस्थितिखंमस्य चरमसमये यत्वरमप्रकृतौ प्रक्षिप्यते, तेन मानेनोद्दलनासंक्रमेणापहियमाणमतिप्रभूतानिरसंख्येयोत्सर्पिएयवसर्पिणीचिरपहियते, ततो विध्यातसंक्रमेणापहारकालादप्युलना संक्रमेलापहार कालो Jain Education International For Private & Personal Use Only जाग ३ ॥१००५॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy