________________
पंचसं
टीका
।।२००५॥।
|| मूलम् || - गुणमागं दलियं । दीरंतं श्रोवएल निद्दाइ ॥ कालोसंखगुलाएं । अदविप्रावल गाणं ॥ ८० ॥ व्याख्या - नद्दलन संक्रमानिधानावसरे यत्प्रागनिहितं चरमखंडं, त द्रूपदलिकं यदि गुणसंक्रम मानेनापहियते, तर्हि तत् स्तोकेन कालेनांतर्मुहूर्त्तप्रमाणेन निष्टां याति, सर्वात्मना निर्लेपनवति, ततो गुणसंक्रमेणापहारकालः सर्वस्तोकः, तथा तदेव चरमखंडरूपं दलिकं यथाप्रवृत्त विध्यातोलनसंक्रमाणां मानेनापहियमाणं यथोत्तरमसंख्येयगुणेन कालेनापहियते, तत एतेषां यथोत्तरम संख्येय गुणापहारकालो वेदितव्यः तथाहि तदेव चरममं यथाप्रवृत्तसंक्रमेणापहियमाणं पब्योपमासंख्येयनागमात्रेण कालेनापहियते ततो गुणसंक्रमेणापदारकालादस्यापहारकालोऽसंख्येयगुणः तथा तदेव चरमखंडं विध्यातसंक्रमेलापहियमाणमसंख्येयानिरुत्सर्पिणीअवसर्पिणी जिरपहियते तथा यथाप्रवृत्तसंकूमेणापहारकाला विध्यातसंक्रमेणापहारकालोऽसंख्येयगुणः तथा तदेव चरमखंडं चिरमस्थितिखंमस्य चरमसमये यत्वरमप्रकृतौ प्रक्षिप्यते, तेन मानेनोद्दलनासंक्रमेणापहियमाणमतिप्रभूतानिरसंख्येयोत्सर्पिएयवसर्पिणीचिरपहियते, ततो विध्यातसंक्रमेणापहारकालादप्युलना संक्रमेलापहार कालो
Jain Education International
For Private & Personal Use Only
जाग ३
॥१००५॥
www.jainelibrary.org