SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ नाग ३ पंचसं संख्येयगुणः, विध्यातसंक्रमणोलनासंक्रमेणं चापहारः केत्रतोंगुलासंख्येयत्नागेन दृष्टव्यः, के- वसमुघलनासक्रमेणापहारो बृहत्तमेनांगुलासंख्येयत्नागेन. इह नहलनासंक्रमो विचरमखंगटीका स्य विधा प्रवर्तते. तद्यथा-स्वस्थाने परस्थाने च ॥ ॥ तच्चेद परस्थाने एव ग्राह्य इ. ॥१०॥ त्यावेदयन् यथाप्रवृत्तसंक्रमस्यापि मानमन्निधित्सुराह ॥ मूलम् ॥-जं दुचरिमस्स चरिमे । सपरगणेसु देई समयम्मि ॥ ते नागे जहकमसो । अहापवत्तुवलमाणे ॥ १॥ व्याख्या-विचरमखंगस्य चरमे समये यत्स्वपरस्थान- योर्ददाति, तौ लागौ यथाक्रमं यथाप्रवृत्तसंक्रमोहलनसंक्कमयोर्माने. श्यमत्र नावना-नघ२ लनासंक्रमे हिचरमखमस्य चरमे प्रक्षेपे यत्स्वस्थाने दलिकं प्रयचति, तत् यथाप्रवृत्तसंक्रम स्य प्रमाणं. अत एव यथोक्तस्वस्थानप्रदेपरूपेणोलनासंक्रमेण यथाप्रवृत्तसंक्रमस्तुल्योऽन्य त्रानिधीयते. यत्पुनः परस्थाने ददाति, तदुघलनासंक्रमस्य मान, एवंनूत एव प्रागुघलना- *संक्रमो ग्राह्य इत्यर्थः. तदेवमुक्तं सप्रपंचं लकणं ॥ १॥ संप्रति साद्यादिप्ररूपणा कर्तव्या, तत्र मूलप्रकृतीनां परस्परं संक्रमो न नवति, तत नत्तरप्रकृतीनामेव साद्यादिप्ररूपणार्थमाह. ॥१६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy