SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ पंचसं०: टीका 11200311 ॥ मूलम् ॥ - चन्दा धुवबबीसग-सयस्त अजदन्नसंकमो दोइ ॥ श्रणुकोसोवि हुवपिन - रालावरण नवविग्धं ॥ ८२ ॥ सेसं साइ अधुवं । जहन्नसामी न खवियकम्मंसो ॥ नरालादिसु मित्रो । नक्कोसस्ता गुणियकम्मो ॥ ८३ ॥ व्याख्या - प्रागुक्तानां ध्रुवसत्कर्मणां विंशत्युत्तरशतसंख्यानां अजघन्यः प्रदेशसंकूमश्वतुर्धा चतुःप्रकाशे भवति, तद्यथासादिरनादिवोऽध्रुवश्च तत्र कृपितकर्मशो वक्ष्यमाणलक्षणः कृपणार्थमभ्युद्यतो ध्रुवसत्क प्रकृतीनां सर्वासामपि जघन्यं प्रदेशसंकूमं करोति स च सादिरध्रुवश्च ततोऽन्यः सर्वोऽप्यजघन्यः, स चोपशमश्रेण्यां बंधव्यवच्छेदे सति सर्वासामपि प्रकृतीनां न जवति, ततः प्रतिपाते च जवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाभ्रुवौ अनव्यानव्यापेक्षा अनुत्कृष्टोऽपि संक्रमो ध्रुवसत्कर्मप्रकृतीनां चतुर्धा जवति किं सर्वासां नेत्याहश्रदारिकावर नवविघ्नं श्रदारिकसप्तकं, आवरणनवकं ज्ञानावरणपंचकदर्शनावरणचतुष्टय. रूपं, पंचप्रकारं च विभ्रमंतरायं वर्जयित्वा शेषस्य पंचोत्तरप्रकृतिशतस्य चतुर्द्धा जवति, तत्र सर्वासामपि प्रकृतीनां गुलितकर्माशे वक्ष्यमाणलकले रूपणार्थमभ्युद्यते नत्कृष्टः प्रदेशसं Jain Education International For Private & Personal Use Only भाग ३ ॥१००॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy