________________
नाग ।
टीका
पंचसंक्रमः प्राप्यते, नान्यत्र, ततोऽसौ सादिः, तस्मादन्यः सर्वोऽप्यनुत्कृष्टः, स चोपशमश्रेण्या व्य-
वश्विद्यते, ततः प्रतिपाते च नूयोऽपि नवति, ततोऽसौ सादिः, स्थानमप्राप्तस्य पुनरनादिः,
ध्रुवाध्रुवौ पूर्ववत्. ' सेसमित्यादि ' शेषं नक्तप्रकृतीनां तु सकलमपि जघन्यादि साद्यध्रुवं के ॥१०॥ यं. तथा पंचोत्तरशतस्यानुक्तौ विकल्पौ जघन्य नत्कृष्टश्च, तौ च साद्यध्रुवतया नावितावेव.
४ औदारिकसप्तकादीनां चोत्कृष्टः प्रदेशसंक्रमो गुणितकर्मीशे मिथ्यादृष्टौ प्राप्यते, शेषकालं त्व
नुत्कृष्टः, तत एतौ हावपि साद्यध्रुवौ, जघन्यस्तु साद्यध्रुवतया नावित एव. शेषप्रकृतीनां च सर्वेऽप्युत्कृष्टानुकृष्टजघन्याजघन्य विकल्पा अध्रुवसत्कर्मत्वात, मिथ्यात्वस्य ध्रुवसत्कर्मणोsप सदैव पतद्ग्रहाप्राप्ते नीचैर्गोत्रसातासातवेदनीयानां तु परावर्त्तमानत्वात्सादयोऽध्रुवाश्वावगंतव्याः, तदेवं कृता साद्यादिप्ररूपणा. संप्रति स्वामी वक्तव्यः, स च हिधा, जघन्यप्रदेशसंक्रमस्य, नत्कृष्टप्रदेशसंक्रमस्य च. तत्र जघन्यप्रदेशसंक्रमस्य स्वामी सर्वासां प्रकृतीनां पितकर्माशः, नत्कृष्ट प्रदेश संक्रमस्य तु स्वामी गुणितकौशः, तत्रापि औदारिकादिषु औदारिकसप्तकझानावरणपंचकदर्शनावरणचतुष्टयांतरायपंचकरूपासु
॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org