SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ नाग ३ वसं एकविंशतिप्रकृतिषु त एवं गुणितकर्माशो मिथ्यादृष्टिरिति. ॥ ३ ॥ संप्रत्यस्यैव गुणितक- V. मौशस्य स्वरूपमाविख्यासुराह-- ॥मूलम् ॥-बायरतसकालूणं । कम्मठियं जो नवारपुढवीए ॥ पजनापऊत्तग-दीहे. uony.यरानगो वामन ॥ ४॥ जोगकसानक्कोसो । बहुसो अवं जहन्नजोगेणं ॥ बंधियनवरिल्ला सु । विसु निसेगं बहु किच्चा ॥ ५ ॥ व्याख्या-इह विविधास्त्रसाः सूक्ष्मा बादराश्च. तत्र बादरा हीडियादयः सूक्ष्मास्तेजोवायुकायिकाः, तत्र सूक्ष्मव्यवदार्थ बादरग्रहणं, बादरत्रसानां झझ्यिादीनां यः कालः स्थितिकालः पूर्वकोटिपृथक्त्वान्यधिकसागरोपमसहस्रक्ष्यप्रमा णः, तेनोनां दीनां कर्मस्थिति मोहनीयकर्मस्थिति सप्ततिसागरोपमकोटीकोटीप्रमाणां याव7. त, यो बादरपृथिव्यां बादरपृथिवीकायनवेषूषित्वा, किंविशिष्टः सन्नुषित्वेत्यत आह–'पऊ. र तापऊत्तगदीदेयरमानगोत्ति' अत्र दीर्धेतरशब्दान्यां पर्याप्तापर्याप्तयोर्ययासंख्येन योजना. त- भी तोऽयमर्थः पर्याप्तनवेषु दीर्घायुः, अपर्याप्तनवेष्वितरायुः स्तोकायुः प्रजूतेषु पर्याप्तनवेषु स्तोकेषु ॥१uorum Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy