________________
पंचसं०
टीका
॥१०१॥
चापर्याप्तनवेषु नवित्वेत्यर्थः इह शेषैकेंदियापेक्ष्या बादरपृथिवीकायस्य प्रभूतमायुः, तेनाव्यवछिन्नं तस्य प्रभूतमायुः तेनाव्यवछिन्नं तस्य मनूतकर्मपुलोपादानं, बलवत्तया च तस्यातीववेदनासहिष्णुत्वं, तेन तस्य प्रभूतकर्मपुलपरिसाटो न भवति, ततो बादरपृथिवीकायिकग्रहणं. अपर्याप्तनवग्रहणं परिपूर्णकाय स्थितिपरिग्रहार्थ; तेषां चापर्याप्त कनवानां स्तो. कानां पर्याप्तकनवानां च प्रभूतानां ग्रहणं प्रभूतकर्मपुल परिसाटानावप्राप्त्यर्थ. अन्यथा हि निरंतर मुत्पद्यमान त्रियमाणेषु बहवः पुलाः परिसर्टति, न च तेन प्रयोजनमिति पुन - रवि कथंभूतः सन्नुषित्वेत्यत श्राह - ' जोगेत्यादि ' बहुशोऽनेकवारान योगकषायोत्कृष्टः, नृत्कृष्टेषु योगस्थानेषु, नत्कृष्टेषु च काषायिकेषु संक्लेापैरिणामेषु उषित्वेत्यर्थः इहोत्कृष्टेषु योगस्थानेषु वर्त्तमानः प्रभूतं कर्मदलिकमादत्ते, उत्कृष्टसंक्लेशपरिणतश्चोत्कृष्टां स्थितिं नाति, प्रभूतं चोहर्त्तयति, स्तोकं चापवर्त्तयति, ततो योगकषायोत्कृष्टग्रहणं. तथा नवे नवे आयुर्व धकाले जघन्येन योगेनायुर्वध्ध्वा, उत्कृष्टे हि श्रायुःप्रायोग्ये योगे वर्त्तमानः प्रभूतानायुःपुनलानादत्ते, तथास्वानाव्याच्च ज्ञानावरणीयस्य प्रभूतान् पुलान् परिसाटयति, न च तेन प्र
Jain Education International
For Private & Personal Use Only
भाग ३
॥रणा
www.jainelibrary.org