SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ १०११॥ योजनं, अतो जघन्य योगेनेत्युपात्तं तथा उपरितनीषु स्थितिषु निषेकं कर्मदलिकं न्यासरूपं बहुस्वभूमिकानुसारेणातिशयेन प्रभूतं कृत्वा, एवं बादरपृथिवी कायिकेषु मध्ये पूर्वको टिपृथक्त्वाभ्यधिकमागरोपमसहस्रच्यन्यूनाः सप्ततिसागरकोटीकोटीरूपित्वा ततो विनिर्गच्छति वि निर्गत्य बादर कायिकेषु मध्ये समुत्पद्यते ॥ ४८ ॥ , ॥ मूलम् ॥ - बादरतसकालमेवं । वसिनं अंते य सत्तमखिईए || बहु पडतो बहुतो । जोगकसायादिन दोनं || ८६ ॥ व्याख्या - एवं पूर्वोक्तेन विधिना ' पनापकनग - दीहेयर आगो वसिनं ॥ जोगकसानकोसो । बहुसो प्रानं जदराजोगेणं ॥ १ ॥ बंधिय नवरिल्लासु | fast निगं बहुं किञ्च ॥ इत्येवंरूपेण बादरत्रसकालं बादरत्रसकाय स्थितिकालं पूर्वकोटिपृथक्त्वाज्यधिकसागरोपमसहस्रइयप्रमाणं, बादरत्रसेषु मध्ये नपित्वा यावतो वारान् सप्तमीं नरकपृथिवीं गतुं योग्यो जवति, तावतो वारान् गत्वा, अंते व अंतिमे च सप्तमनकपृथिवीजवे सप्तमनरकपृथिव्यां सर्वलघुपर्याप्तः सर्वेभ्यो ऽप्यन्येन्यो नार केन्यः शीघ्रं पतनावमुपगतः तथा बहुशोऽनेकवारं योगकषायाधिको योगाधिकः कायाधिकश्च तू Jain Education International For Private & Personal Use Only नाग ३ ॥१०११ ॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy