SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ नाग। R पंचसं त्वा, किमुक्तं नवति ? अनेकश नत्कृष्टानि योगस्थानानि, नत्कृष्टांश्च काशयिकान् परिणामविशेषान् गत्वा इटीका " ह सप्तमपृथिवीनारकन्नवे वर्तमानस्य दीर्घजीविता कषायोत्कटता च लभ्यते, ति, यावत्सं. ॥११॥ नवसप्तमनरकपृथिवीगमनग्रहणं. तथा अपर्याप्तापेक्षया पर्याप्तस्य योगोऽसंख्येयगुणोनया वति तथा च सति तस्यातीवप्रनूतकर्मपुजलोपादानसंनवः, तेन चेह प्रयोजनं, अतः सर्वलधुपर्याप्त इत्युक्तं. ॥ ६ ॥ ॥ मूलम् ॥-जोगजवमननवरि । मुहुत्तचित्तुजीवियवसाणे ॥ तिचरिमसमये । पूरितु कसायनकोसं ॥ ७ ॥ जो नकोसं चरिमा-चरिमसमये नवरिमसमयंमि ॥ संपुत्रगु गियकम्मो-पगयं तेणेद सामित्ते ॥ ॥ व्याख्या-योगयवमध्यस्योपरि अष्टसामयिसा कानां योगस्थानानामुपरीत्यर्थः, अंतर्मुहू कालं यावस्थित्वा जीवितावसाने अंतर्मुहूर्ने आ- में युषः शेषः, एतदुक्तं नवति-अंतर्मुहूर्तावशेषे आयुषि योगयवमध्यस्योपरि असंख्येयगुणवृ. झ्या अंतर्मुहूर्ने कालं यावत्प्रवईमानोनूत्वा, ततः किमित्याह- तिचरिमेत्यादि ' त्रयश्वर ॥११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy