________________
नाग ३
बत्तीसनियट्टिजा माया ॥ ७॥ व्याख्या-एवमनेन प्रकारेण नहलनासंक्रमेणाविरत आ-
हारकसप्तकसत्कर्मा अविरतिनावगमनादारन्यांतर्मुहूर्तात्परत आहारकसप्तकं नाशयति नछ. टीका
लयति. तथा 'सम्मो' सम्यग्दृष्टिरविरतसम्यग्दृष्टिदेशतिरतः सर्वविरतो वा अनंतानुबंधिमि. ॥एण्णाथ्यात्वसम्यग्मिथ्यात्वानि पूर्वप्रकारेणोध्लयति. तथा मध्यमाष्टकषायनवनोकषायस्त्यानाई4 त्रिकनामत्रयोदशकसंज्वलनक्रोधमानमायारूपाः पत्रिंशत्प्रकृतीरनिवृत्तिबादर नक्तप्रकारेणो.
लयति. ' जामायति ' यावत्संज्वलनमाया तावदनिवृत्तिबादर नहलयति. संज्वलनमायापर्यंताः षट्त्रिंशत्प्रकृतीरनिवृतिबादर नघलयतीत्यर्थः ॥ ३ ॥
॥ मूलम् ॥-सम्ममीसाई मिठो । सुरऽगवेनधिलकमेगेंदी ॥ सुहुमतसुञ्चमणुगं । अंतमुहुनेण अनियट्टी ॥ १४ ॥ व्याख्या-सम्यक्त्वसम्यग्मिथ्यात्वे मिथ्यादृष्टिरष्टाविंशति
सत्कर्मा पूर्वप्रकारेण नहलयति, पंचनवतिसत्कर्मा देवधिकमेकेडियः, ततोऽनंतरं स एव वैक्रि- भी यषट्कं वैक्रियशरीरवैक्रियांगोपांगवैक्रियबंधनवै क्रियसंघातनरकहिकरूपं युगपउघलयति. तथा
सूक्ष्मत्रसस्तैजस्कायिको वायुकायिको वा नक्तप्रकारेणोच्चैर्गोत्रमुघलयति. ततः स एव पश्चा
एए॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org