________________
पंचसं
टीका
एए
॥ मूलम् ॥-चरमखंडस्त दलं । चरमे जं दे स परश्रामि ॥ तम्माणस्स दलं नाग । पलंगुलसंखन्नागेहिं ॥ ॥ व्याख्या-चरमस्थितिखंडस्य चरमसमये यत्प्रदेशाग्रं स्वस्थाने एव स्वकीयचरमस्थितिखंडरूपे ददाति प्रक्षिपति, तेन मानेन अस्य चरमस्थितिखंडस्य दलिकं प्रतिसमयमपह्रियमाणमपहियमाणं पस्योपमासंख्येयत्नागमात्रेण कालेन निःशेषमपहियते. परस्थाने परप्रकृतिरूपे यत्प्रक्षिपति दलिकं, तेन मानेनापहियमाणमपहियमाणमंगुलमात्रक्षेत्रासंख्येयतमेन नागेनापहियते. अंगुलमात्रस्य क्षेत्रस्यासंख्येयतमे नागेर यावंत आकाशप्रदेशास्तावंति चरम स्थितिखंडे यत्रोक्तप्रमाणानि दलिकखंडानि नवंतीत्यर्थः. इयं केत्रतो मार्गणा. कालतः पुनरियं-यावत्प्रमाणं हिचरमस्थितिखंडसत्कं कर्मदलिकं च
रमसमये परप्रकृतिषु प्रतिपति, तावत्प्रमाणं चेञ्चरमस्थितिखंडस्य दलिकं प्रतिसमयमपहिरयते, तर्हि तचरमं स्थितिखंडमसंख्येयान्निरुत्सर्पिणीनिनिलेपीनवति. तदेवमुक्तमुहलनासं- एएन| क्रमलक्षणं ॥ १२॥ संप्रत्युघल्यमानप्रकृतीनां स्वामिन आह
॥मूलम् ॥ एवं नबलणा सं-कमेण नासेश् अविरन हारं ॥ सम्मोल मिम्मीसे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org