SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥७॥ लिकं क्व प्रक्षिपतीति चेदुच्यते - ' खंडदलमित्यादि ' खंमानां स्थितिखंडानां दल दलिकं स्वस्थाने समये असंख्येयगुणनया श्रेण्या संछुनति प्रक्षिपति, परस्थाने तु विशेषदीनया - एया. तद्यया—प्रथमे स्थितिखं मे प्रथमे समये यत्कर्मदलिकमन्यप्रकृतिषु प्रक्षिपति, तत्सर्वस्तोकं, यत् स्वस्थान एवाधस्तात्प्रतिपति तत्ततोऽसंख्येयगुणं; ततोऽपि यद् द्वितीये समये स्वस्थाने प्रक्षिप्यते तदसंख्येयगुणं; परप्रकृतिषु पुनः प्रक्षिप्यमाणं प्रथमसमयपरस्थानप्रक्षिताशेषहीनं ततोऽपि यतृतीये समये स्वस्थाने प्रक्षिप्यते, तद् द्वितीयसमय स्वस्थानप्रादितादसंख्येयगुणं यत्पुनः परप्रकृतिषु प्रक्षिप्यते, तद् द्वितीयसमयपरस्थानप्रक्षिप्ताहिशेषहीनं. एवं तावद्वाच्यं यावदंतर्मुहूर्त चरमसमयः एवं सर्वेष्वपि स्थितिखंमेषु विचरम स्थितिखंड - पर्यवसानेषु दृष्टव्यं चरमस्थितिखंडेषु पुनर्यत्प्रदेशार्थं, तडुदयावलिकागतं मुक्त्वा शेषं सर्वमपि परस्थाने प्रक्षिपति, तच्चैवं प्रश्रमसमये स्तोकं, द्वितीयसमये असंख्येयगुणं, ततोऽपि तृतीयसमये असंख्येयगुणं; एवं तावद्वाच्यं यावदंतर्मुहूर्त्तचरमसमयः चरमसमये तु यत्परमकृतिषु प्रक्षिप्यते दलिकं स सर्वसंक्रम नृच्यते ॥ ७१ ॥ Jain Education International For Private & Personal Use Only नाग ३ ॥ ए७॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy