SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग टीका एए॥ कानिचित्संख्येयत्नागहीनानि, कानिचित्संख्येयगुणहीनानि, कानिचिदसंख्येयगुणहीनानि. यदा तु प्रदेशपरिमाणं चिंत्यते, तदा प्रथम स्थितिखंडाद् इितीय स्थितिखंडं दलिकापेक्षया विशेषाधिकं. एवं तावक्षाध्यं यावद् हिचरमं स्थितिखमं. श्यमनंतरोपनिधया प्ररूपणा. परं. परोपनिधया पुनरियं-प्रश्रमात्स्थितिखमाद् दलिकमपेक्ष्य किंचिदसंख्येयत्नागाधिकं, किंचिसंख्येयत्नागाधिकं, किंचित्संख्येयगुणाधिकं, किंचिदसंख्येयगुणाधिकं ' असंखगुणियं तु अं. तिमयंति ' अंतिम खंडं हिचरमखमात् स्थित्यपेक्षया असंख्येयगुणं. तुशब्दस्याधिकार्यसंसू. चनादंतिम स्थितिखं प्रथमस्थितिखमापेक्षया दलमधिकृत्याऽसंख्येयगुणं, स्प्रित्यपेक्षया त्वसंख्येयजागकरपं. स्थितिखमानां च चिरमपर्यंतानामुत्करण विधिरयं-प्रथमे समये स्तोकं दलिकमकिरति, हितीये समये ततोऽसंख्येयगुणं, ततोऽपि तृतीये समये असंख्येयगुणं. एवं तावा- व्यं यावदंतर्मुहूर्नम्य चरमसमयः, गुणकारश्च पख्योपमासंख्येयत्नागलक्षणो वेदितव्यः, एष प्रश्रमखमस्योकिरणविधिः. एवं सर्वेष्वपि हिचरमपर्य तेषु स्थितिखंडेषु दृष्टव्यं. नत्कीर्य द. ए ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy