SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ नाग ३ पंचसं व दुचरिमं । असंखगुणियं तु अंतिमयं ॥ ७० ॥ खंडदलंसगणे । समए समए असंखगुण- गाए ॥ सेढीए परगणे । विसेसहीणाए संछना ॥ १॥ व्याख्या-नचलनयोग्यानां प्रटीका कृतीनां प्रश्रमतः पल्योपमासंख्येयन्नागमात्रं स्थितिखममंतर्मुहूर्नेन कालेनोत्किरति. ततः լավիչ पुनरपि हितोयं स्थितिखंडं पल्योपमासंख्येयत्नागमात्रमेवांतर्मुहूर्नेन कालेनोत्किरति. एवमं तर्मुहूर्नेनांतर्मुहूर्तेन पढ्योपमासंख्येयनागमात्रं (२) स्थितिखंड खंझयन पख्योपमासंख्ये. यन्नागमात्रेण कालेन तनख्यमानं कर्म निपं करोति, सामस्त्येन निःसत्ताकं करोतीत्यश्रः. अत्रैव विशेषमाद- पढमान बीयमित्यादि ' प्रथमात्स्थितिखमाद् हितीयं स्थितिखंडं स्थितेरपेक्षया विशेषहीनमपनयति खंडयति. क्षितीयादपि स्थितिखमातृतीयं स्थितिखं; स्थित्यपेक्षया विशेषहीनं खंडयति. एवं तावहाच्यं यावद् हिचरमं स्थितिखंडं. इयमत्र ना वना-इह धिा प्ररूपणा, अनंतरोपनिधया परंपरोपनिधया च. तत्रानंतरोपनिधया प्ररूप- भाणा कृता, परंपरोपनिधया पुनरियं ___ प्रश्रमस्थितिखेमापेक्षया कानिचित्स्थितिखंमानि स्थित्यपेक्षया असंख्येयत्नागहीनानि, ly Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy