________________
पंचसं प्रकृतिदशकलगादित्रिकनीचैर्गोत्राप्रशस्तविहायोगतिप्रकृतीनां त्वसंख्येयवर्षायुषः, एवं य. नाग।
स्य यस्य यत् यत् कर्म गुणप्रत्ययतो नवप्रत्ययतो वा न बंधमायाति, तत्तत्तस्य विध्यातसंटीका
क्रमयोग्यं वेदितव्यं. दलिकप्रमाणनिरूपणार्थमाह-'अंगुल असंखन्नागेण अन्नछ' यावत् एए प्र माणं कर्मदलिकं प्रथमसमये विध्यातसंक्रमेण परप्रकृतिषु प्रक्षिप्यते, तेन मानेन शेष द.) कालिकं प्रक्षिप्यमाणं अंगुलस्यासंख्येयतमेन नागेन सर्व निक्षिप्यते. श्यमत्र नावना-याव
प्रमाणं प्रश्रमसमये कर्मदलिकं विध्यातसंक्रमेण प्रकृत्यंतरे प्रक्षिप्यते, तावत्प्रमाणैर्दलिकैः शेषं सर्वमपि तत्प्रकृतिगतं दलिकमपह्रियमाणमंगुलमात्रस्य केत्रस्य असंख्येयतमे नागे यावंत आकाशप्रदेशास्तावत्संख्याकैरपहियते. श्यं क्षेत्रतो मार्गणा, कालतस्त्वसंख्येयान्निरुत्सपिणीनिरपहारः, अयं च विध्यातसंक्रमः प्रायो यथाप्रवृत्तसंक्रमावसाने वेदितव्यः ॥ ६॥ संप्रत्युघलनासंक्रमस्य लक्षणमाह
॥ मूलम् ॥-पलियस्स संखन्नागं । अंतमुहुनेण लिईए नवल ॥ अवं पलियासंखिय-नागेणं कुण निल्लेवं ॥ ६ए । पढमान बीयखंड-विसेसहीणं छिईए अवणे ॥ एवं जा
॥Utan
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org