SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ नाग३ टीका र असंखलागण पंचसं0 विध्यातसंकूमस्य लक्षणमाह. ॥ मूलम् ||-जाणं न बंधो जायज्ञ । आसऊगुणं नवं च पगईणं ॥ विधानताणंगुल। | असंखन्नागेण अनच ॥६॥ व्याख्या-यासां प्रकृतीनां गुणं वा नवं वा समाश्रित्य बंधो ॥ न जायते न नवति, तासां विध्यातसंकूमः प्रवर्तते. कासां नवतो गुणतो वा बंघो न नव तीति चेकुच्यते-इह या मिथ्यादृष्टिगुणस्थानांताः षोमशप्रकृतयस्तासां सासादनादिषु गुणप्रत्ययतो बंधो न भवति.सासादनांतानां पंचविंशतिप्रकृतीनां सम्यग्मिथ्यादृष्टयादिषु, अविरतसम्यग्दृष्ट्यंतानां दशानां देशविरतादिषु, देशविरतांतानां चतसृणां प्रमत्तादिषु, प्रमत्तांतानां पलामप्रमत्नादिषु गुणप्रत्ययाबंधो न नवति. ततस्तासां तत्र विध्यातसंकूमः प्रवर्तते; तथा म वैकियसप्तकाहारकसप्तकदेवचिकनरकछिकैकेंशियहींश्यित्रीशियचतुरिंडियजातिस्थावरसूक्ष्म साधारणापर्याप्तातपलक्षणानां सप्तविंशतिप्रकृतीनां नैरयिका नवप्रत्ययतो बंधका न नवंति,nem भएशियजात्यातपस्थावरनानामपि सनत्कुमारादयः, तिर्यग्छिकोद्योतयोरपि आनतादयः, सं हननषट्कसमचतुरस्रवर्जसंस्थानपंचकनपुंसकवेदमनुजहिकौदारिकसप्तकतिर्य गेकांतप्रायोग्य १२५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy