SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ नाग। पंचसं० शुलानां च संक्लेशे नत्कृष्टोऽनुनागबंधो लभ्यते, शेषकालं त्वनुत्कृष्टः, एवं संक्रमोऽपि, तत टीका एतौ साद्यध्रुवौ. जघन्योऽनुन्नागसंक्रमः पुनः सूदमैकेश्येि हतप्रभूतानुन्नागसत्कर्मणि प्राप्य ते. प्रनूतानुनागसत्कर्मघाताऽनावे तु तस्मिन्नप्यजघन्यः, तत एतावपि साद्यध्रुवौ, तदेवमु. एएशक्तोऽनुनागसंक्रमः ॥ ६६ ।। संप्रति प्रदेशसंक्रमानिधानावसरः, तत्र चैते अर्थाधिकाराः लेदो, लक्षणं, साद्यादिप्ररूपणा, नत्कृष्टप्रदेशसंक्रमस्वामी, जघन्यप्रदेशसंक्रमस्वामी च. तत्र दलक्षणप्रतिपादनार्थमाद ॥ मूलम् ||-विष्नानुबलणा अहा। पवनगुणसवसंकमेहि अणू ॥ जन्ने अन्नपगई। पएससंकामणं एयं ॥ ६७ ॥ व्याख्या-इह प्रदेशसंक्रमः पंचधा, तद्यथा-विध्यातसंक्रमः, नहलनासंक्रमः, याप्रवृत्तसंक्रमः, गुणसंक्रमः, सर्वसंक्रमश्च. एतैः पंचन्तिः संक्रमणैरणून कमपरमाणून अन्यां प्रकृति नयति. अन्यस्यां पतग्रदप्रकृतौ नीत्वा निवेशयति. यत एतत्क- मपरमाणूनां विध्यातसंक्रमादिनिरन्यप्रकृतौ नयनं प्रदेशसंक्रमणं प्रदेशसंक्रम नच्यते. वि. ध्यातमंकूमादिन्निरणून अन्यप्रकृति यनयति स प्रदेशसंकूम इत्युक्तं ॥ ६ ॥ तत्र प्रश्रमतो एए॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy