________________
पंचसं
नाग ३
टीका
॥१॥
मतीतायां संक्रमयति. तं च जघन्येनांतर्मुहून, नत्कर्षतो षट्पष्टी सागरोपमाणां यावत्. य- द्यपि सप्तमनरकपृथिव्यां चरमेंतर्मुहूर्नेऽवश्यं मिथ्यात्वं गति, तथाप्यतननवे अंतर्मुदू - नंतरं यः सम्यक्त्वं प्रतिपद्यते स इद गृह्यते. ततोऽपांतराले स्तोको मिथ्यात्वकालो नवनपि चिरंतनग्रंयेषु न विवक्षित इत्यस्मानिरपि षट्पष्टीसागरोपमाणां यावदित्युक्तं. तत नत्कृष्टात्प्रतिपतितस्यानुत्कृष्टः, स च सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवौ अन्नव्यत्नव्यापेक्ष्या 'उहासेसच' नक्तानां प्रकृतीनामुक्तशेषाः संक्रमाः, अनुक्तानां तु प्रकृतीनां चत्वारोऽपि संक्रमा धिा, तद्यथा-सादयोऽधुवाश्च. तथाहि सप्तदशानां षोमशानां च नत्कृष्टोनुनागसंक्रमो मिथ्यादृष्टेः संक्लेशे वर्तमानस्य प्राप्यते. शेषकालं तु तस्याप्यनुत्कृष्टः, तत एतौ हावपि साद्यध्रुवौ. जघन्यो नवित एव. । तथा शुन्नध्रुवचतुर्विशतेश्च जघन्योऽनुनागसंक्रमः सूक्ष्मैकेंश्येि हतप्रभूतानुनागसत्कर्म णि प्राप्यते. प्रनूतानुनागसत्कर्मघाताऽनावे तु तस्मिन्नप्यजघन्यः, तत एतौ साद्यध्रुवौ, न. त्कृष्टो नावित एव. शेषाणां प्रकृतीनां संझिनि पंचेंश्येि पर्याप्ते शुन्नानां प्रकृतीनां विशुद्धौ अ
॥
१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org