________________
नाग
टीका
ग्रहणे ३
पंचसं येकादशकं, तदा एषा चतुर्विंशतिः षट्त्रिंशन्नवति. अत एव चैतस्याश्चतुर्विशतेः स्थाने कर्म
. प्रकृतौ षट्त्रिंशउपात्ता. 'तिविहो उत्तीसाएणुकोसो ' इति विवदावशाच बंधनवर्णादिन्नेद
ग्रहणे इति न विरोधः, एतस्याः शुन्नध्रुवचतुर्विंशतेरनुत्कृष्टोऽनुन्नागसंक्रमः सादिपरिवर्जस्त्रिएएधा नवति, तद्यथा-अनादिधुंवोऽध्रुवश्च. तथाहि-एतासां कपकश्रेण्यां रूपक आत्मीया
र त्मीयबंधव्यवच्छेदकाले उत्कृष्टमनुलागं बध्नाति. बध्ध्वा च बंधावलिकायामतीतायां संक्रमयितुमारत्नते, तं च तावत्संक्रमयति यावत्सयोगिकेवलिचरमसमयः ततः कपकसयोगिकेवलिवर्जस्य शेषस्यानुत्कृष्ट एवानुन्नाग एतासां संक्रामति. तस्य चादिन विद्यते इत्यनादिः, ध्रु. वाध्रुवौ अन्नव्यन्नव्यापेक्षया. तश्रा नद्योतवजर्षन्नौदारिकानां नद्योतवजर्षननाराचसंहननौदा
रिकसप्तकानामनुत्कृष्टोऽनुन्नागसंक्रमश्चतुर्विधस्तद्यथा-सादिरनादिध्रुवोऽध्रुवश्च. तथाहिय एतेषामुद्योतवर्जानामष्टानां कर्मणां सम्यग्दृष्टिदेवोऽत्यंतविशुपरिणाम नत्कृष्टमनुन्ना-
गं बध्वा बंधावलिकायामतीतायां संक्रमयति नद्योतनाम्नः, सप्तमनरकपृथिव्यां वर्तमानो नैरयिको मिथ्यादृष्टिः सम्यक्त्वं प्रतिपत्तुकाम नत्कृष्टमनुन्नागबंधं करोति, ततो बंधावलिकाया
एए॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org