SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ नाग टीका ग्रहणे ३ पंचसं येकादशकं, तदा एषा चतुर्विंशतिः षट्त्रिंशन्नवति. अत एव चैतस्याश्चतुर्विशतेः स्थाने कर्म . प्रकृतौ षट्त्रिंशउपात्ता. 'तिविहो उत्तीसाएणुकोसो ' इति विवदावशाच बंधनवर्णादिन्नेद ग्रहणे इति न विरोधः, एतस्याः शुन्नध्रुवचतुर्विंशतेरनुत्कृष्टोऽनुन्नागसंक्रमः सादिपरिवर्जस्त्रिएएधा नवति, तद्यथा-अनादिधुंवोऽध्रुवश्च. तथाहि-एतासां कपकश्रेण्यां रूपक आत्मीया र त्मीयबंधव्यवच्छेदकाले उत्कृष्टमनुलागं बध्नाति. बध्ध्वा च बंधावलिकायामतीतायां संक्रमयितुमारत्नते, तं च तावत्संक्रमयति यावत्सयोगिकेवलिचरमसमयः ततः कपकसयोगिकेवलिवर्जस्य शेषस्यानुत्कृष्ट एवानुन्नाग एतासां संक्रामति. तस्य चादिन विद्यते इत्यनादिः, ध्रु. वाध्रुवौ अन्नव्यन्नव्यापेक्षया. तश्रा नद्योतवजर्षन्नौदारिकानां नद्योतवजर्षननाराचसंहननौदा रिकसप्तकानामनुत्कृष्टोऽनुन्नागसंक्रमश्चतुर्विधस्तद्यथा-सादिरनादिध्रुवोऽध्रुवश्च. तथाहिय एतेषामुद्योतवर्जानामष्टानां कर्मणां सम्यग्दृष्टिदेवोऽत्यंतविशुपरिणाम नत्कृष्टमनुन्ना- गं बध्वा बंधावलिकायामतीतायां संक्रमयति नद्योतनाम्नः, सप्तमनरकपृथिव्यां वर्तमानो नैरयिको मिथ्यादृष्टिः सम्यक्त्वं प्रतिपत्तुकाम नत्कृष्टमनुन्नागबंधं करोति, ततो बंधावलिकाया एए॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy