________________
नाग ३
पंचसं धन्यः, स चोपशमश्रेण्यामुपशांतानामेतासां न नवति. ततः प्रतिपाते च पुनर्नवति. ततोऽ- टीका
सौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, अध्रुवध्रुवौ नव्यानव्यापेक्षया. तथा यासां प्रकृ
तीनां पंचविधज्ञानावरणस्त्यानहित्रिकवर्जषट्दर्शनावरणपंचविधांतरायरूपाणां षोडशानां क॥एयापकः कपितमोहो नवति. तासां स एव जघन्यानुनागसंक्रमः सादिवर्जस्त्रिप्रकारो नवति.
तद्यथा-अनादिर्बुवोऽध्रुवश्व. तथाहि-एतेषां षोडशकर्मणां जघन्यानुनागसंक्रमः क्षीणकपायस्य गुणस्थानकस्य समयाधिकावलिकाशेशयां स्थितौ वर्तमानस्य प्राप्यते. ततोऽन्यः सवोऽप्यजघन्यः, तस्य चादिर्न विद्यते इत्यनादिः. अध्रुवध्रुवौ नव्यानव्यापेक्षया ॥६५॥
॥ मूलम् ।।-सुन्नधुवचनवीसाए । दोश् अणुक्कोसु साइपरिवतो ॥ नकोयरिसन्ननरा-लियाण चनहा उहा सेसा ।। ६६ ॥ व्याख्या-शुनाश्च ता ध्रुवाश्च शुनध्रुवाः, तासां चतुर्विंशतिः शुन्नध्रुवचतुर्विशतिः, तस्याः सादिदशकसातवेदनीयपंचेंशियजात्यगुरुलघूवा- सनिर्माणप्रशस्तविहायोगतिसमचतुरस्रसंस्थानपराघाततैजसकार्मणशुन्नवर्णादिचतुष्करूपायाः, इह यदा तैजसकामणग्रहणातैजससप्तकं गृह्यते, शुन्नवर्णादिचतुष्कस्थाने तु शुन्नवर्णा
एGणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org