________________
जाग३
पंचसं ति. ॥ ५ ॥ सम्यग्दृष्टयस्त्वशुनप्रकृतीनां शुनप्रकृतीनां च यत्कुवैति तदाह
.. ॥ मूलम् ॥-सम्मदिठीण हण । सुन्नाणुलागं ज्वेविदिठीणं ॥ सम्मत्तमीसगाणं ।। टीका
नकोसं हण खवगोवि ॥ ६ ॥ व्याख्या-सम्यग्दृष्टिः शुनप्रकृतीनां सातवेदनीयदेवक्षिक Ու աԵՒ i! मनुजकिपंचेंश्यिजातिप्रश्रमसंस्थानप्रश्रमसंहननौदारिकसप्तकवैक्रियाहारकसप्तकतैजसस
तकशुन्नवर्णायेकादशकागुरुलघुपराघातोब्वासातपोद्योतप्रशस्तविहायोगतित्रसादिदशकनिर्माणतीर्थकरोचैर्गोत्ररूपाणां षट्क्षष्टिसंख्यानामुत्कृष्टमनुन्नागं न विनाशयति. किंतूत्कर्षतो . षट्पष्टीसागरोपमाणां यावत्परिपालयति. तथा हावपि मिथ्यादृष्टिः सम्यग्दृष्टिश्चेत्यर्थः, दृष्टयोः ।
सम्यक्त्वमिश्रयोः सम्यक्त्वसम्यग्मिथ्यात्वयोरुत्कृष्टमनुनागं न विनाशयतः, किंतु दपक ए7व, अपिरवधारणे, तथा हि कपकः कपणकाले तयोरुत्कृष्टमनुन्नागं विनाशयति. नक्तं च-सम्मदिठ्ठी न हण । सुत्नाणुनागे असम्मदिहीवि ॥ सम्मत्तमीसगाणं ।
न ए३॥ कस्सं वजियाखवणं ॥१॥ तदेवं जघन्यानुन्नागसंक्रमस्वामित्वप्रतिपादनाय नावना कृता. ॥६० ॥ संप्रति जघन्यानुन्नागसंक्रमस्वामित्वमेवाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org