SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ नाग । पंचसं 'कए पोवोति' अंतरकरणे तु कृते सूक्ष्मैकेश्यिसत्कादप्यनुनागानासामनुनागः स्तोको नवति. ॥ ५० ॥ ॥ मूलम् ||-सेसाणं असुन्नाणं । केटीका बलियो जो न हो। अणुनागो॥ तस्स अशंतो लागो । असनिपंचिंदिए होश ॥ एए॥व्या॥एशख्या -शेषाणामघातिप्रकृतीनामशुन्नानामसातवेदनोयप्रथमवर्जसंस्थानप्रथमवर्जसंहननकु वर्णादिनवकोपघाताऽप्रशस्तविहायोगतिउन्नगदुःस्वरानादेयास्थिराशुनापर्याप्तायश कीनिनीचैर्गोत्ररूपाणां त्रिंशसंख्यानामनुनागो यो नवति केवलिनस्तदनंतनागकल्पोऽसंझिपंचेंशियस्य नवति, असंझिपंचेंज्यिसत्कादनुन्नागाउक्तरूपाणामशुनप्रकृतीनामनुनागः केवलिनोऽनं. तगुणो नवतीत्यर्थः. यो हि यदनंतनागकटपस्तस्मात्सोऽनंतगुणो नवतीति. एवं च सति सवघातिनीनां देशघातिनीनां च प्रकृतीनां जघन्यानुनागसंक्रमसन्नवः कपकस्यांतरकरणे कृते सति वेदितव्यः. शेषाणां त्वशुनप्रकृतीनामुक्तस्वरूपाणां न सयोगिकेवलिनि, ततस्तासां हत- प्रनूतानुनागसत्कर्मणः सूदमैकेश्यिादर्दृष्टव्यः, तस्यैव वक्ष्यमाणत्वात्. इह मिथ्यादृष्टयः शुप्रकृतीनां संक्लेशेनाऽशुनप्रकृतीनां तु विशुद्ध्या नियमादतर्मुदूर्नात्परतोऽनुनागं विनाशयं ए ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy