SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ नाग ३ टीका पंचसं जससप्तकसमचतुरस्रसंस्थानशुन्नवर्णायेकादशकप्रशस्तविहायोगत्युच्छ्वासागुरुलघुपराघात- त्रसादिदशकनिर्माणतीर्थकरोचैर्गोत्रलक्षणानां चतुःपंचाशत्संख्यानामात्मीयात्मीयबंधव्यवछे दसमये नत्कृष्टमनुल्लागं बध्ध्वा बंधातलिकायाः परतस्तावउत्कृष्टमनुनागं संक्रमयंति, यावत्स॥१॥ योगिकेवलिचरमसमयः. तत एतासामुत्कृष्टानुनागसंक्रमस्वामिनः सयोगिकेवलिनश्चशब्दा2 दन्येऽपि स्वबंधव्यववेदस्योपरि गुणस्थानस्था जीवाः, तदेवमुक्त नत्कृष्टानुनागसंक्रमस्वामी. ॥५७ ॥ संप्रति जघन्यानुन्नागसंक्रमस्वामी प्रतिपादयितव्यः, तत्र प्रश्रमतो जघन्यानुनागसंक्रमसंन्नवपरिझानार्थमाह ॥ मूलम् ।।-खवगस्संतरकरणे । अकए घाईण जोन अणुनागो ॥ तस्स अतोनागो। सुहुमेगिंदियकए थोवो ॥ ५० ॥ व्याख्या-यावदद्याप्यंतरकरणं न विधीयते, तावत्कपकस्य सर्वघातिनीनां देशघातिनीनां च प्रकृतीनां योऽनुन्नागस्तदनंतनागस्तदनंतनागकल्पः सूदमैकेश्यिस्य नवति. किमुक्तं नवति ? यावदद्याप्यंतरकरणं न विधीयते, तावत्सूदमैकेंदियसत्कादनुन्नागात्दपकस्य सर्वघातिनीनां देशघातिनीनां च प्रकृतीनामनुनागोऽनंतगुणः, ॥ १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy